________________
१30
धर्भपरीक्षा भाग-१/गाथा-१२
छाया:
इतोऽनाभिग्रहिकं भणितं हितकारि पूर्वसेवायाम् ।
अज्ञातविशेषाणां प्रथमधर्ममधिकृत्य ।।१२।। सन्ययार्थ :
इत्तोमाथी पूर्वगाथाम : मिथ्यात्वनी मंहताथी मध्यस्थपाणु थाय छ माथी, अण्णायविसेसाणं मातविशेष छ भने सेवा पोर्नु, अणभिग्गहियं-सनामिमिथ्यात्य, पढमिल्लयधम्ममहिगिच्च-प्रथमभूमिहान धने साश्रयीन, पुवसेवाए-पूर्वसेवामां हियकारी=dSN, भणिअंपायु छ. ॥१२॥
गाथार्थ :
આથી પૂર્વગાથામાં કહ્યું કે મિથ્યાત્વની મંદતાથી મધ્યસ્થપણું થાય છે આથી, અજ્ઞાતવિશેષ છે જેમને એવા જીવોનું અનાભિગ્રહિકમિથ્યાત્વ પ્રથમભૂમિકાના ધર્મને આશ્રયીને પૂર્વસેવામાં હિતકારી કહેવાયું છે. ll૧૨ા
टी
:
इत्तोत्ति । इतः पूर्वोक्तकारणात्, अज्ञातविशेषाणां देवगुर्वादिविशेषपरिज्ञानाभाववतां, प्राथमिकं धर्ममधिकृत्य-प्रथमारब्धस्थूलधर्ममाश्रित्य, पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां अनाभिग्रहिकं सर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं, हितकारि भणितं, अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद् विशेषश्रद्धानस्यापि दशाभेदेन गुणत्वात् । तदुक्तं योगबिन्दौ -
अथ देवपूजाविधिमाह - पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ।।११६।। पुष्पैर्जातिशतपत्रकादिसंभवैः, बलिना पक्वान्नफलाद्युपहाररूपेण, वस्त्रैः वसनैः स्तोत्रैश्च शोभनैः स्तवनैः चशब्दौ चैवशब्दश्च समुच्चयार्थाः । शोभनैरादरोपहितत्वेन सुन्दरैः देवानामाराध्यतमानां पूजनं ज्ञेयम् । कीदृशं? इत्याह-शौचश्रद्धासमन्वितम्, शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च=बहुमानेन, समन्वित युक्तमिति ।।११६।।
अविशेषेण सर्वेषामधिमुक्तिवशेन वा । गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ।।११७ ।।