SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अवतरशिडा : ननु कथमसौ क्रूरकर्मा प्रभवः प्रतिबुद्ध इत्युच्यते धर्ममाहात्म्यात्, तथा चाह अवतरशिद्धार्थ : ननुथी शंका रे छे અપાય છે - ઉપદેશમાલા ભાગ-૧ गाथा-३८ - ક્રૂર કર્મવાળો આ પ્રભવ ચોર કેવી રીતે પ્રતિબોધ પામ્યો ? ઉત્તર ધર્મના માહાત્મ્યથી અને તે પ્રકારે કહે છે=ધર્મના માહાત્મ્યથી ક્રૂર કર્મવાળા પણ જીવો પ્રતિબોધ પામે છે તે પ્રકારે કહે છે गाथा : दीसंति परमघोरा वि, पवरधम्मप्पभावपडिबुद्धा । जह सो चिलाइपुत्तो, पडिबुद्धो सुंसुमाणाए ||३८|| गाथार्थ : પરમઘોર જીવો પણ પ્રવર ધર્મના પ્રભાવથી પ્રતિબોધ પામેલા દેખાય છે, જે પ્રમાણે સુંસુમાના दृष्टांतमां ते शिलातीपुत्र प्रतिजोध पाम्या ॥३८॥ टीडा : दृश्यन्ते परमघोरा अपि प्रधानरौद्रा अपि प्राणिन इति गम्यते, प्रवरधर्मप्रभावप्रतिबुद्धा इति अर्हद्दर्शितोत्तमधर्ममाहात्म्याद् व्यपगतमिथ्यात्वनिद्रा उपलभ्यन्त इत्यर्थः किंवदित्याह-यथासौ चिलातीपुत्रः प्रतिबुद्धः सुंसुमाज्ञाते सुंसुमोदाहरणे इति समासार्थः, व्यासार्थः कथानकगम्यस्तच्चेदम् राजगृहे धनश्रेष्ठिना स्वदासीदारकश्चिलातीपुत्रः स्वदुहितुः सुंसुमायाः बालग्राहोऽकारि । कृतदुष्टचेष्टितो निःसारितो गेहाद् गतः पल्लिम् । अतिसाहसिकत्वाज्जातस्तदधिपतिः । अन्यदा युष्माकं धनं मम सुसुमेति प्रतिज्ञाय बहूंस्तस्करान् मीलयित्वा पतितो धनगेहे विलुप्तं सदनं, गृहीतसुंसुमः प्रवृत्तः पल्लीं प्रति, पश्चाल्लग्नस्तस्य सपुत्रपरिकरो धनः, ततो निर्वोढुमशक्नुवता मेयमन्यस्यापि भवत्विति सञ्चिन्त्य छिन्नमसिना सुंसुमायाः शिरस्तेन, गतप्रयोजनत्वात् निवृत्ता धनादयः । तेनापि गच्छता दृष्टः कायोत्सर्गस्थो मुनिरुक्तश्च खड्गमुद्गीर्य 'कथय धर्मम्' इति ततः प्रतिभोत्स्यतेऽयमित्यतिशयेन विज्ञाय मुनिनोक्तम् 'उपशमो विवेकः संवर' इति कर्तव्य इति शेषः । ततो नाऽयं विप्रतारयति, मम च कृतबहुपापस्य नान्यथा शुद्धिः, करोम्येतद्वचनमिति सञ्चिन्त्य गतस्तदासन्नभूभागं, चिन्तयितुमारब्धं किमनेनोक्तम् ? आः ज्ञातम् ! उपशमः क्रोधादीनां
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy