________________
अवतरशिडा :
ननु कथमसौ क्रूरकर्मा प्रभवः प्रतिबुद्ध इत्युच्यते धर्ममाहात्म्यात्, तथा चाह
अवतरशिद्धार्थ :
ननुथी शंका रे छे
અપાય છે
-
ઉપદેશમાલા ભાગ-૧ गाथा-३८
-
ક્રૂર કર્મવાળો આ પ્રભવ ચોર કેવી રીતે પ્રતિબોધ પામ્યો ? ઉત્તર
ધર્મના માહાત્મ્યથી અને તે પ્રકારે કહે છે=ધર્મના માહાત્મ્યથી ક્રૂર કર્મવાળા પણ જીવો પ્રતિબોધ પામે છે તે પ્રકારે કહે છે
गाथा :
दीसंति परमघोरा वि, पवरधम्मप्पभावपडिबुद्धा ।
जह सो चिलाइपुत्तो, पडिबुद्धो सुंसुमाणाए ||३८||
गाथार्थ :
પરમઘોર જીવો પણ પ્રવર ધર્મના પ્રભાવથી પ્રતિબોધ પામેલા દેખાય છે, જે પ્રમાણે સુંસુમાના दृष्टांतमां ते शिलातीपुत्र प्रतिजोध पाम्या ॥३८॥
टीडा :
दृश्यन्ते परमघोरा अपि प्रधानरौद्रा अपि प्राणिन इति गम्यते, प्रवरधर्मप्रभावप्रतिबुद्धा इति अर्हद्दर्शितोत्तमधर्ममाहात्म्याद् व्यपगतमिथ्यात्वनिद्रा उपलभ्यन्त इत्यर्थः किंवदित्याह-यथासौ चिलातीपुत्रः प्रतिबुद्धः सुंसुमाज्ञाते सुंसुमोदाहरणे इति समासार्थः, व्यासार्थः कथानकगम्यस्तच्चेदम्
राजगृहे धनश्रेष्ठिना स्वदासीदारकश्चिलातीपुत्रः स्वदुहितुः सुंसुमायाः बालग्राहोऽकारि । कृतदुष्टचेष्टितो निःसारितो गेहाद् गतः पल्लिम् । अतिसाहसिकत्वाज्जातस्तदधिपतिः । अन्यदा युष्माकं धनं मम सुसुमेति प्रतिज्ञाय बहूंस्तस्करान् मीलयित्वा पतितो धनगेहे विलुप्तं सदनं, गृहीतसुंसुमः प्रवृत्तः पल्लीं प्रति, पश्चाल्लग्नस्तस्य सपुत्रपरिकरो धनः, ततो निर्वोढुमशक्नुवता मेयमन्यस्यापि भवत्विति सञ्चिन्त्य छिन्नमसिना सुंसुमायाः शिरस्तेन, गतप्रयोजनत्वात् निवृत्ता धनादयः । तेनापि गच्छता दृष्टः कायोत्सर्गस्थो मुनिरुक्तश्च खड्गमुद्गीर्य 'कथय धर्मम्' इति ततः प्रतिभोत्स्यतेऽयमित्यतिशयेन विज्ञाय मुनिनोक्तम् 'उपशमो विवेकः संवर' इति कर्तव्य इति शेषः । ततो नाऽयं विप्रतारयति, मम च कृतबहुपापस्य नान्यथा शुद्धिः, करोम्येतद्वचनमिति सञ्चिन्त्य गतस्तदासन्नभूभागं, चिन्तयितुमारब्धं किमनेनोक्तम् ? आः ज्ञातम् ! उपशमः क्रोधादीनां