________________
૨૧૮
यतिलक्षासमुय्यय प्र5र। | गाथा : १६१-१६२-१६३-१६४
ज्ञातव्यो-बोद्धव्यः, एकैकः-प्रत्येकं अपिचेति पुनरर्थः द्विविधो-द्विधा, समाप्तकल्प:परिपूर्णसमाचार: चशब्दः समुच्चयार्थो नियोक्ष्यते च असमाप्तश्च-अपरिपूर्णश्च, कल्प इति प्रक्रमगम्य इति ॥२७॥ जातादीनामेव लक्षणमुच्यते, गीतार्थसाधुसंबन्धित्वाद् गीतार्थो यो विहारः स जातकल्पोऽभिधीयते, अगीतः खलु-अगीतार्थसाधुसंबन्धी पुनः भवेत्-स्यात् अजातस्तु-अजातकल्प एव, तथा 'पणगं'ति साधुपञ्चकं तदव्यतिरेकात् कल्पोऽपि समाप्तकल्पो नाम विहारो भवति 'ऋतुबद्ध' इत्यस्येह संबन्धात् अवर्षासु, तथा तदूनकः-पञ्चकन्यूनो द्वित्रिचतुराणां साधूनामित्यर्थः भवति-स्यात् असमाप्तःअसमाप्सकल्प ऋतुबद्ध एवेति ॥२८॥ 'उउबद्धे' इति योजितमेव, वर्षासु तु-वर्षाकाले पुनः सप्त साधवः, सप्तानामित्यर्थः, समाप्त:-समाप्तकल्पो भवति, तदूनकः-तेभ्यो न्यूनतराणामित्यर्थः, इतर:-असमाप्तकल्पो वर्षास्वेव, यच्च वर्षासु सप्तानां विहारवर्णनं तत्किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोरिति विहारप्ररूपणा, ततश्चासमाप्ताजातानां असमाप्तकल्पाजातकल्पवतां साधूनां ओघेन-उत्सर्गेण न भवति-नास्ति आभाव्य-क्षेत्रतद्गतशिष्यभक्तपानवस्त्रपात्रादिकमागमप्रसिद्धं, तत्रेयमाभाव्यव्यवस्था-"मासो वा चउरो वा खेत्तं साहम्मियाण आभवति । सोऽवि य पुव्वपविट्ठो तत्त (जात) समत्तो असोया य ॥१॥ जं इंदखेडखेत्तं राया वा जत्थ सिट्ठिणो जुत्तं । तं मोत्तुमन्नखेत्तं पंचक्कोसं जतीणेयं ॥२॥" इत्यादि ॥२९॥ (पञ्चाशक गाथा-२७-२८-२९) सपतरशिक :___uथा-१६१थी १६२ सुधीन थननु निगमन प्रशन तनाथी 'न यालभिज्जा' सूत्र गीताविषयवाणु छ, ते तावतi छ -
गाथा :
ता गीयंमि इमं खलु, तयन्नलाभंतरायविसयंति । सुत्तं अवगंतव्वं, णिउणेहिं तंतणीईए ॥१६४॥ तस्माद् गीते इदं खलु तदन्यलाभान्तरायविषयमिति ।
सूत्रमवगन्तव्यं निपुणैस्तन्त्रनीत्या ॥१६४॥ मन्वयार्थ :
ताते ॥२९॥थी, तयन्नलाभंतरायविसयंति तु इमं खलु सुत्तं गातार्थथा अन्य सेवा गुणा साधुन। साममi iतयविषयवाणु ४ मा सूत्र, गीयंमि[ीताविषयवाणु णिउणेहि-निपु९॥ प्रशा साधुमे तंतणीईए=तंत्रनातिथी अवगंतव्वं=auj. ॥१६४॥
गाथार्थ :
તે કારણથી ગીતાર્થથી અન્ય એવા ગુણવાળા સાધુના લાભમાં અંતરાયવિષયવાળું જ આ સૂત્ર ગીતાર્થવિષયવાળું નિપુણપ્રજ્ઞાવાળા સાધુએ તંત્રનીતિથી જાણવું. ll૧૬૪