________________
અધ્યાત્મમત પરીક્ષા લૈ. ૧૮૨
यदात्त्रसौ स्वोचितं सहायं न लभते, तदा तदलाभे तदधीनगुणलाभविरहादनिपुणसहाय. प्रयुक्तस्य प्रत्युत दोषस्यैव सम्भवात् सङ्ग(पाप)परित्यागेन ज्ञानमहिम्ना कामेष्वसजन्नेकाक्यपि विहरेत, यदागमः
पण या लभिज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा । इक्कोवि पावाइ विवज्जयतो विहरेज्ज कामेसु असज्जमाणो ॥ त्ति [दशवै० द्वि०चू० १०] एवं विहरतश्चास्यैव द्रव्यभावाभ्यामेकत्व समुज्जीवति ।
नन्वत्र सूत्रे विशिष्यानभिधानात्कथ गीतार्थ स्यैव शृङ्गग्राहिकयोपादानमिति चेत् ? पापविवजनकामासङ्गाभ्यामेकाकिविहरणानुज्ञानेनाक्षेपाद्गीतार्थस्यैवाधिकारित्वेन लाभात् , अगीतार्थस्य तदसम्भवात् । नागीतार्थो गीतार्थाऽपारतन्त्र्येण विहरन् पाप वर्जयितु शकः ज्ञानं विना सम्यक्स्वरूपाऽविवेकेन तद्वर्जनाऽसम्भवात् । उक्त च-"अन्नाणी किं काही किंवा नाहीइ छेयपावर्ग । ति । अत एव न तस्य कामानभिष्वङ्गोऽपि सम्भवति, ज्ञानसाहाय्यविरहेण तदोषावरणात् , केवलागीतार्थ विहारनिषेधाच्चास्य सूत्रस्य गीतार्थ विषयत्वम् । उक्त' च
गीअत्थो अ विहारो, बीओ गीअत्थमीसओ भणिओ । 8एतो तइअ विहारो, नाणुन्नाओ जिणवरेहिं ॥ ति [ओघनि० १२२]
. अपि चाऽगीतार्थस्य गुरुपारतन्त्र्येणैव ज्ञानसिद्धिः, तस्य पारमार्थिकज्ञानाभावात् । एव च. तस्य स्वोचितसहायाऽलाभो नास्त्येवेति तमुल्लद्ध्यैकाकिविहारस्य निष्कारणत्वेन स्वच्छन्दविहारत्वप्रसङ्गः । तथा च गीतार्थ एवात्राधिकारीति व्यवस्थितम् । उक्त च१. "ता गीयंमि इमं खलु तयन्नलाभंतरायविसय ति ।
सुतं अवगंतव्वं निउणेहिं तंत जुत्तीहिं । ति [पचाशक ५२७ ] ॥ १८२।। - વળી જાતક૯૫ સાધુને પણ જે પાંચથી ઓછાને સમુદાય હોય તે અસમાપ્તકપ કહ્યો છે. જાત અને અજાત એમ બે જાતના ક૯પ છે. તેમજ એ બને સમાપ્તક૯૫ અને અસમાપ્તકલ્પ એમ બબ્બે પ્રકારના છે. ૧ ગીતાર્થ જાતક૯પ છે અને અગીતાર્થ અજાતક૯૫ છે. પાંચ સાધુઓને સમૂહ સમાપ્તક૯૫ કહેવાય છે અને તેનાથી ઓછા સાધુઓને સમૂહ અસમાપ્તકલપ કહેવાય છે. મારા જ્યારે ગીતાર્થને ચિત સહાયક મળતું નથી ત્યારે અનિપુણ સહાયક રાખવામાં નિપુણ સહાયકના કારણે થનાર ગુણોનો લાભ તે હેતે જ નથી. પણ અનિપુણસહાયક પ્રયુક્ત દોષ જ પ્રાપ્ત १. न यदि लभेत निपुण सहाय गुणाधिकं वा गुणतो समं वा ।
एकोऽपि पापानि विवर्जयन् विहरेतकामेष्वसज्यमानः ॥ २. श्री दशवैका० ४-१०, अस्य पूर्वाध:- पढमं नाण तओ दया एवं चिठइ सम्वसंजए ।
प्रथमं ज्ञान "ततो दयैव तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किवा ज्ञास्यति छेकपापकम् ॥ 3. गीतार्थश्च विह रो द्वितीयो गीतार्थमिश्रितो भणितः । अतस्तृतीयो विहारो नानुज्ञातश्च जिनवरैः ।। ४. तस्माद् गीत इद खलु तदन्यलाभान्तरायविध मिति । सूत्रमवगन्तव्य निपुणैरतंत्रयुक्तिभिः ।।