________________
કલિંગ વન્યત્વવિચાર
૧પ૭
ननु तर्हि प्रतिमादयः कथमुपकुर्वन्ति ? इति चेत् ? प्रशमरसनिमग्नमित्यादिभगवद्गुणभावनाजनितमनोविशुद्धिहेतुतयेति गृहाण । उक्त च--
'कामं उभयाभावो तहवि फल अत्थि मणविसुद्धीए । तीए पुण मणविसुद्धीइ, कारणं होंति पडिमाओ [आव०नि० ११३४] त्ति ॥
अथैव पार्श्वस्थादिद्रव्यलिङ्गमपि मुनिगुणसङ्कल्पकारणतया मनःशुद्धयै वन्दनीयमस्तु इति चेत् ? कोऽयौं सङ्कल्पः ? (१) किं द्रव्ये भावाध्यारोपरूपः १ (२) उत स्थापनायां तदारोपरूपः ? (३) आहोस्वित्तटस्थतयैव भावानुमान ? (४) अथवा भावानुस्मरण ?। तत्र न प्रथमः, प्रतिमायामिव द्रव्यलिङ्गे भावकारणत्वघटकरूपनिरवद्यक्रियाया योगमनपेक्ष्य प्रशस्तभावाध्यारोपाऽप्रवृत्तेः। प्रवर्त्तमानस्य चायोग्ये योग्याध्यवसायरूपतयाऽशुभसङ्कल्परूपतया प्रत्युत क्लिष्टकर्मबन्धकारणत्वात् । अतएव द्रव्यलिङ्गप्रतिमयोः सावद्यनिरवद्यक्रियोभयसत्त्वाऽसत्त्वाभ्यां विशेष आवेदितो भवति । उक्त च
'जइवि अ पडिमाउ जहा, मुणिगुणसंकप्पकारण लिङ्ग । उभयमवि अस्थि लिंगे, ण य पडिमासूभय अस्थि [आव. नि. ११३५] त्ति ॥
(ગુણેને સંક૯પ કરાવવા દ્વારા પ્રતિમા ઉપકારક) समाधान:- प्रतिमाह, “ प्रशभरस-निमन" वगेरे स्तुतिन माध्यमे ભગવાનના ગુણની ભાવના જગાડવા દ્વારા મને વિશુદ્ધિમાં હેતુભૂત બનવારૂપે ઉપકારક બને છે. કહ્યું છે કે “(પ્રતિમામાં) સાવદ્ય અને નિરવ બનને ક્રિયાનો અભાવ છે જ છતાં મનો વિશુદ્ધિથી ફળપ્રાપ્તિ થાય છે અને એ મનની વિશુદ્ધિ પ્રતિમાથી થાય છે તેથી પ્રતિમા પણ ફળ પ્રાપ્તિમાં ઉપકારક છે.”
પૂર્વપક્ષ - એ રીતે તે પાસસ્થાદિના દ્રવ્યલિંગથી પણ ભાવસાધુના ગુણોનો સંક૯પ કરાવવા દ્વારા મનવિશુદ્ધિ સંભવિત હોવાથી એને પણુ વંદનીય માનવું જોઈએ.
(દ્રવ્યલિગીમાં ભાવસાધુના ગુણેને સંક૯પ અશક્ય) ઉત્તરપક્ષ – ભાવસાધુના ગુણોના સંક૯૫ તરીકે તમારે શું અભિમત છે? (१) द्रव्यमा म सध्या२।५ ४२३। त, के (२) स्थापनामा मानो अध्या२।५ ४२वे। ते, (3) तटस्थ३थे ४ लानु अनुमान ४२ ते,
(४) भावनु भ२५ ४२७ ते? १. काममुभयाभावस्तथापि फलमस्ति मनोविशुद्वेः । तस्याः पुनर्मनोविशुद्धेः कारणं भवन्ति प्रतिमाः ॥ २. यद्यपि च प्रतिमा यथा मुनिगगसंकल्लकारण लिङ्गम् । उभयमप्यस्ति लिंगे, न च प्रतिमासूभयमस्ति । 3. प्रशमरसनिमग्नं दृष्टियुग्म' प्रसन्नम् , वदन कमलमङ्कः कामिनीसंगशून्यः । करयुगमपि यत्ते शस्त्रसंबंधबंध्य तदसि जगति देवो वीतरागस्त्वमेव ॥