________________
६३
अधिकार बीजो - घटिकादिनुं प्रमाण परतश्चतुरशीतिमहाकुमुदाङ्गशतसहस्राण्येकं महाकुमुदं, चतुरशीतिमहाकुमुदशतसहस्राण्येकं त्रुटिताङ्गं बोद्धव्यम् ॥ ६८ ॥ 'तुडिये' त्यादिचतुर्थगाथा-चतुरशीतित्रुटिताङ्गशतसहस्राण्येकं त्रुटितं, चतुरशीतित्रुटितशतसहस्राण्येकं महात्रुटितांगं, चतुरशीतमहात्रुटिताङ्गशतसहस्राण्येकं महात्रुटितकं, ततः परतश्चतुरशीतिमहात्रुटितशतसहस्राण्येकमडडाङ्ग, चतुरशीत्यडडाङ्ग शतसहस्राण्येकमडडं, चतुरशीतिअडडशतसहस्राण्येकं महाडडाङ्गं, चतुरशीतिमहाड डांगशतसहस्राणि एकं महाडडं ॥६९ ।। 'ऊहंगंपिये'-त्यादिपंचमगाथा, चतुरशीतमहाडडशतसहस्राण्येकमूहाङ्गं, चतुरशीत्यूहाङ्गशतसहस्राण्येकमूह, चतुरशीत्यूहशतसहस्राण्येकं महोहाङ्गं, चतुरशीतिमहोहाङ्गशतसहस्राण्येकं महोहं, चतुरशीतिमहोहशतसहस्राण्येकं शीर्षप्रहेलिकाङ्गं चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राण्येका शीर्षप्रहेलिका ज्ञातव्या ॥ ७० ॥ सम्प्रत्येषु सङ्ख्यास्थानेषु गुणकारनिर्देशमाह-'एत्थ' मित्यादि, 'अत्र' एषु नलिनादिषु सङ्ख्यास्थानेषु शीर्षप्रहेलिकापर्यन्तेषु मध्ये एकैकस्मिन् सङ्ख्यास्थाने पूर्वं पूर्वं सङ्ख्यास्थानमधिकृत्य गुणकारो भवति चतुरशीतिशतसहस्राणि, किमुक्तं भवति ? पूर्वं पूर्वं सङ्ख्यास्थानं चतुरशीतिशतसहस्रगुणमुत्तरमुत्तरं सङ्ख्यानं भवति, एतच्च प्रागेव भावितमिति ॥ इह स्कन्दिलाचार्यप्रवृत्तौ दुष्षमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घमेलापकोऽभवत्, तद्यथा-एको वालभ्यामेको मथुरायां, तत्र च सूत्रार्थसङ्घटनेन परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो, न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानी प्रवर्त्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता चाचार्यो वालभ्यः, तत इदं सङ्ख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति । सम्प्रत्युपसंहारमाह- 'अहे' इति 'अहित्ति' एषा-अनन्तरोदिता सङ्ख्या भवति ‘काले' कालविषया ॥ ७१ ॥
ગાથાર્થ :- ૧ લાખ વર્ષને ૮૪થી ગુણતાં પૂર્વીગ થાય છે. ૧ લાખ પૂર્વાગને ૮૪થી ગુણતાં પૂર્વ થાય છે. પૂર્વનું પ્રમાણ - સિત્તેર લાખ છપ્પન હજાર કરોડ (७०५६0000000000)वर्ष eng. १ ८५ पूर्वन ८४थी गुरता १ तin थाय છે. તેને પણ ૮૪ લાખથી ગુણતાં ૧ લતા થાય છે ત્યારબાદ ૮૪ લાખથી ગુણતાં મહાલતા તેને ૮૪ લાખથી ગુણતાં નલિનાંગ થાય છે. એના પછી ટૂંકમાં કહીશું. नलिन, मानलिनin, मानसिन, ५in, ५५, मा५५, महाप, मलin,