________________
अधिकार चौदमो - ऋतु परिमाण
२६३
ગાથાર્થઃ બે સૂર્ય માસો તે ૬૧ અહોરાત્રો હોય છે. આ ઋતુ પરિમાણ દૂર થયેલા भानवानेश्वरी 3 छ. ॥ २६१ ॥
ટીકાર્થ જે બે સૂર્યનાસો છે તે અહોરાત્રની ગણતરીથી ૬૧ અહોરાત્ર થાય છે. તે આ રીતે સૂર્યમાસના અહોરાત્રો ૩૦ હોય છે એટલે બે માસના ઉક્ત અહોરાત્રો થાય આટલું સૂર્ય ઋતુનું પરિમાણ અપગત ક્રોધમાનાદિ સકલ કષાયવાળા જિન-તીર્થકરો કહે छ. ॥ २६१ ॥ હવે, ઇચ્છિત સૂર્યઋતુ લાવવા માટે કરણ બતાવે છે.
सूरउउस्साऽऽणयणे पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २६२ ॥ दुगुणेगट्ठीएँ जुयं बावीससएण भाइए नियमा । जं लद्धं तस्स पुणो छहि हिय सेसं उऊ होइ ॥ २६३ ॥ सेसाणं अंसाणं बेहिं उ भागेहिं तेसिं जं लद्धं ।।
ते दिवसा नायव्वा होति पबत्तस्स य उड्डुस्स ॥ २६४ ॥ 'सूर्यस्य' सूर्यसम्बन्धिन ऋतोरानयने 'पर्व' पर्वसंख्यानं नियमात्पंचदशगुणं कर्त्तव्यं, पर्वणां पंचदशतिथ्यात्मकत्वात्, इयमत्र भावना-यद्यपीह ऋतव आषाढादिप्रभवास्तथाऽपि युगं प्रवर्त्तते श्रावणबहुलपक्षे प्रतिपद आरभ्य ततो युगादित आरभ्य प्रवृत्तानि यानि पर्वाणि तत्संख्या पंचदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र संक्षिप्यन्ते, प्रक्षिप्यन्त इत्यर्थः, ततः 'बावट्ठीभागपरिहीणं'ति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमानेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचाराद् द्वाषष्टिभागास्तैः परिहीनं पर्वसंख्यानं कर्त्तव्यं, ततः 'दुगुण'त्ति द्वाभ्यां गुण्यते, गुणयित्वा चैकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यल्लब्धं तस्य षड्भिर्भागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागे हृते
१. २६३-४ गाथायुगल स्थाने जे० ख० आदर्शयोरेवं स्वरूपं गाथायुगलं वर्तते - 'एगट्ठीय विभत्ते तम्मि यलद्धम्मि रूवमादेज्जा । जति लद्धं हवति समं निरंसगो नत्थि दायव्यो । लद्धस्स तु छहि भागो जं सेसं सो उडू तु नायव्यो । उपरिवाडी य इमा नायव्वा आणपव्वीए इति म.वि. १.६ टिप्पणे॥