________________
અધિકાર-૧૪ઃ ઋતુ પરિમાણ उक्तं त्रयोदशं प्राभृतं, संप्रति सूर्यचन्द्रर्तुपरिमाण प्रतिपादकं चतुर्दशं प्राभृतं वक्तुकामस्तदुपक्षेपमाह
एत्तो उउपरिमाणं वोच्छामि अहाणुपुब्बीए ॥ २६० ॥ 'अतः' मण्डलेषु नक्षत्रसूर्यशशिनां प्रतिमुहूर्त गतिपरिमाणप्रतिपादनाद्नन्तरम् 'ऋतुपरिमाणं' सूर्य परिमाणं चन्द्रर्तुपरिमाणं च 'यथानुपूर्व्या क्रमेण वक्ष्यामि ॥ २६० ॥ प्रतिज्ञातमेव निर्वाहयितुकामः प्रथमतः सूर्यर्तुपरिमाणं प्रतिपादयति
તેરમું પ્રાભૃત જણાવીને હવે, સૂર્ય-ચંદ્રની ઋતુનું પરિમાણ બતાવતું ચૌદમું પ્રભુત જણાવે છે
थार्थ : ४, ५छी नुपूर्वी प्रमाणे *तुर्नु परिभा sely. ॥ २६० ॥
મંડલોમાં નક્ષત્ર - સૂર્ય-ચંદ્રની પ્રતિમુહૂર્ત ગતિનું પ્રતિપાદન કરીને સૂર્યઋતુ પરિમાણ અને ચંદ્રઋતુ પરિમાણ અનુક્રમે જણાવીશું. ૨૬૦ || સૂર્યઋતુ પરિમાણ
बे आइच्चा मासा एकट्टी ते भवंतऽहोरत्ता ।
एवं उउपरिमाणं अवगयमाणा जिणा बिति ॥ २६१ ॥ यौ द्वौ 'आदित्यमासौ' सूर्यमासौ यावहोरात्रिपरिगणनया एकषष्टिरहोरात्रा भवन्ति, तथाहि-सूर्यस्य मासस्त्रिंशदहोरात्रा: एकस्य चाहोरात्रस्य चाई, ततो द्वौ सूर्यमासावेकषष्टिरहोरात्रा भवन्ति, 'एतत्' एतावत् ऋतोः-सूर्यत्तॊः परिमाणम् 'अपगतमाना' मानग्रहणमुपलक्षणम् अपगतसकलक्रोधमानादिवर्गा जिना:- तीर्थकृतो ब्रुवते ॥ २६१ ॥ साम्प्रतमीप्सितसूर्यानयने करणमभिधित्सुराह