________________
९४
ज्योतिष्करण्डकम्
नामधेये गुणनिष्पन्ने इमे, तद्यथा - बहुलपक्ष: शुक्लपक्षश्च तत्र योऽन्धकारबहुल: पक्ष:, स बहुलपक्षः, यस्तु ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, उक्तञ्च - [जं. द्वीप्र.सू. १५२ ] ' एर्गमेगस्स णं भंते ! मासस्स कइ पक्खा पन्नत्ता ?, गोयमा ! दुवे पक्खा पन्नत्ता, तंजहा-बहुलपक्खे सुक्कपक्खे य' एकैकस्मिश्च पक्षे पंचदश दिवसास्तद्यथाप्रतिपद्दिवसो द्वितीयादिवसो यावत्पंचदशीदिवसः तेषां च दिवसानां क्रमेणामूनि नामानि, तद्यथा-प्रथमः पूर्वांगो द्वितीयः सिद्धमनोरमस्तृतीयो मनोहरश्चतुर्थो यशोभद्रः पंचमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इंद्रमूर्द्धाभिषिक्तोऽष्टमः सौमनसो नवमो धनंजयो दशमोऽर्थसिद्ध एकादशोऽभिजातो द्वादशोऽत्यशयनस्त्रयोदशः शतंजयश्चतुर्दशो ऽग्रिवैश्यः पंचदश उपशमः, तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौ [सूत्र १५२ ] "एगंमेगस्स णं भंते ! पक्खस्स कइ दिवसा पन्नत्ता ?, गोयमा ! पन्नरस दिवसा पन्नत्ता, तंजहा - पडिवादिवसे बिइयादिवसे जाव पन्नरसिदिवसे । एएसि णं भंते ! पन्नरसहं दिवसाणं कइ नामधिज्जा पन्नत्ता ?, गोमा ! पन्नरस नामधिज्जा पन्नत्ता, तंजहा - पुव्वंगे सिद्धमणोरमे य तत्तो मणोहरे चेव । जसभद्दे य जसहरे सव्वकामसमिद्धए ॥ १ ॥ इंदमुद्धाभिसित्ते य सोमणस
जय बोद्धव्वे । अत्थसिद्धे अभिजाए अच्चसण सयंजए चेव ॥ २ ॥ अग्गिवेसे उवसमे, दिवसाणं नामधिज्जाई ।" एकैकस्मिश्च पक्षे पंचदश रात्रयस्तद्यथाप्रतिपद्रात्रिर्द्वितीया-रात्रिर्यावत्पंचदशीरात्रिः, तासां च रात्रीणां क्रमेणामूनि नामानि तद्यथाप्रथमा उत्तमा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूता सप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा: चतुर्दशी अतितेजाः पञ्चदशी देवानन्दा, तथा चोक्तं-[जंबु. प्र. सूत्र १५२] "एंगमेगस्स णं भंते ! पक्खस्स कइ राईओ पन्नत्ताओ ?, गोयमा ! पन्नरस्स राईओ पन्नत्ताओ, तंजहा - पडिवा राई बिइया राई तइया राई जाव पन्नरसीराई । एएसि णं भंते ! पन्नरसहं राईणं कइ नामधेज्जा पण्णत्ता ? गोयमा ! पन्नरस नामधेज्जा पन्नत्ता, तंजहा - उत्तमा य सुनक्खत्ता, एलावच्चा जसोधरा । सोमणसा चेव तहा, सिरिसंभूया य आहिया ॥ १ ॥ विजया य वेजयंती, जयंती अपराइया । इच्छा य समाहारा, तेया तह चेव अइतेया ॥ २ ॥ देवानंदा राई रयणीणं नामधिज्जाई ॥" एकैकस्मिश्च पक्षे पंचदश तिथयः, ताश्च १ - २ - ३. वृत्ति भाटे दुखो परि. २