________________
अधिकार चोथो - तिथिनी समाप्ति
ભાગોને જ શુક્લપક્ષમાં વધારે છે, તેથી પંદર તિથિઓ કૃષ્ણપક્ષમાં અને પંદર शुपक्षमां थाय छे. ॥ १०१ ॥
હવે તે તિથિઓના નામો કહીશું -
तिथिखोनां नाभो, भास-पक्ष- हिवस-रात्रिनां नाभो :
पाडवग बिइय तझ्या य चउत्थी पंचमी य छट्ठी य । सत्तमि अट्टम नवमी दसमी एक्कारसी चेव ॥ १०३ ॥
बारसि तेरसि चाउद्दसी य निट्ठवणिगा य पन्नरसी । किमि य जोहंमि य एसेव विही मुणेयव्वो ॥ १०४ ॥
कृष्णपक्षे प्रथमा तिथिः प्रतिपत् द्वितीया द्वितीया तृतीया तृतीया एवं यावान्निष्ठापनिकापक्षपरिसमाप्तिकारिका पञ्चदशी, अमावास्येत्यर्थः, ज्योत्स्नेऽपि पक्षे, शुक्लपक्ष इत्यर्थः, एष एव-अनन्तरोदितो नाम्रां विधिर्ज्ञातव्यस्तद्यथा - प्रथमा प्रतिपद् द्वितीया द्वितीया तृतीया तृतीया एवं यावत्परिसमाप्तिकारिका पंचदशी, पौर्णमासीत्यर्थः ॥ इह विचित्रो विधिर्नाम्नामागमे मासादीनां तिथिपर्यंतानामुक्तस्ततस्तिथिनाम्नां प्रस्तावात्सोऽपि विनेयजनानुग्रहार्थमुपवर्ण्यते-इह चैकैकस्मिन् संवत्सरे द्वादश मासास्तेषां च नामधेयानि द्विविधानि, तद्यथा लौकिकानि लोकोत्तराणि च तत्र लौकिकान्यमूनि, तद्यथा-श्रावण भाद्रपद आश्वयुजः कार्तिको मार्गशीर्षः पौषो माघः फाल्गुनश्चैत्रो वैशाखो ज्येष्ठ आषाढ इति, लोकोत्तराण्यमूनि, तद्यथा - प्रथमः श्रावणोऽभिनन्दितो द्वितीय: प्रतिष्ठस्तृतीयो विजयश्चतुर्थः प्रीतिवर्द्धनः पञ्चम श्रेयान् षष्ठः शिवः सप्तमः शिशिरोऽष्टमो हेमवान् नवमो वसन्तमासो दशमः कुसुमसम्भव एकादशो निदाधो द्वादशो वनविरोह:, तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौ[सू. १५२] “ऐगमेगस्य णं भंते ! संवच्छरस्स कति मासा पन्नत्ता ?, गोयमा ! दुवालस मासा पन्नत्ता, तेसि णं दुविहा नामधिज्जा पन्नत्ता, तंजा - लोइया लोउत्तरिया य, तत्थ लोइया नामा इमे तं जहा- सावणे भद्दवए जाव आसाढे, लोउत्तरिया नामा इमे तं जहा - अभिनंदिते पट्टे य, विजए पीइवड्डणे । सेयंसे य सवे चेव, सिसिरे [ये ] तह हेमवं ॥ १ ॥ नवमे वसंतमासे, दसमे कुसुमसंभवे । एक्कारसे निदाहे य, वणविरोहे य बारसे ॥ २ ॥ " एकैकस्मिश्च मासे द्वौ पक्षौ तयोश्च
१. वृत्ति भाटे दुखो परिशिष्ट नं. २. २. य य हे० .
९३
...। य स हे० जम्बू. ॥