________________
સમ્યકત્વ સ્તવ પ્રકરણ
११
मू-तुह वयणे तत्तरुई, परमट्ठमजाणओ वि दवगयं ।
सम्मं भावगयं पुण, परमट्ठवियाणओ होइ ॥१०॥
मर्थ-डे प्रभु ! ( परमट्ठमजाणओ वि ) ५२भार्थने नहीं otyai wai ५ ( तुह ) तमा। ( वयणे ) क्यनने विषे रे ( तत्तरुई ) तत्व३थि छे, ते (दधगय) द्रव्यात (सम्म) सभ्यत्व ४वाय छे. (पुण) 4जी (परमट्टवियाणओ) ५२मार्थ ना२। पुरुषन (भावगयं ) मावत सभ्यत्व (होइ) डाय छे. १०
આ વિષે શાસ્ત્રમાં કહ્યું છે કે – " जीवाइ नव पयत्थे, जो जाणइ तस्स होइ सम्मत्तं ।
भावेण सद्दहंतो, अयाणमाणे वि सम्मत्तं ॥”
" (जीवाइ) 04, 244 विगेरे (नव ) 14 ( पयत्थे ) पहन (तत्त्वान) ( जो ) २ ७१ ( जाणइ ) on छ, ( तस्स ) तेने ( सम्मत्तं ) सभ्यत्व ( होइ ) डेय छे. तथा ( भावेण ) माथी ( सहिंतो) श्रद्धा ४२नारने ( अयाणमाणे वि ) नहीं तो छतi 4 ( सम्मत्तं ) द्रव्यसभ्यत्व डाय छे."
હવે નિશ્ચય અને વ્યવહાર એ બે પ્રકારના સમ્યકત્વનું લક્ષણ કહે છે – मू-निच्छयओ सम्मत्तं, नाणाइमयप्पसुहपरिणामो ।
इयरं पुण तुह समये, भणियं सम्मत्तहेऊहिं ॥ ११ ॥
मथ-(नाणाइमयप्प) ज्ञानाहि मेट ज्ञान, नि, यास्त्रिमय मात्माना २ ( सुहपंरिणामो ) शुभ परिणाम, ते ( निच्छयओ) निश्चयथी ( सम्मत्तं ) सभ्यत्व उपाय छे. ( पुण ) जी ( इयरं ) भीमेट व्यवहार सभ्यत्व ते ( तुह समये ) तमा। सिद्धांतभा ( सम्मत्तहेऊहिं ) मिथ्यात्वीन संस्तव ( પરિચય ) વિગેરે અતિચારાદિક દેષને ત્યાગ અને દેવગુરુની ભક્તિ બહુમાન વડે शासननी जन्नति३५ सभ्यत्वना तुममे ४शन (भणियं ) छ. ११ નિશ્ચય સમ્યક્ત્વ વિષે ગશાસ્ત્રમાં કહ્યું છે કે – " आत्मैव दर्शनज्ञान-चारित्राण्यथवा यतेः ।
यस्तदात्मैव स्वगुणैः, शरीरमधितिष्ठति ॥” " ( यतेः ) साधुन। ( आत्मैव ) आत्मा ४ ( दर्शनशानचारित्राणि )