SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २२ १०८ बील संग्रह सर्वनई जिवारदं द्रव्यहिंसा गुप्तिद्वाराइं न हुई तिवार चोथो भांगो घटई ॥ ७५ ॥ ( ७६ ) द्रव्यहिंसा पणि हिंसादोष स्वरूप एह कहि छइं ते न घटइं जे माटई - " समितस्य ईर्यासमितावुपयुक्तस्य 'आहच्च' कदाचिदपि हिंसा भवेत्सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात्तत्वतो हिसैव मन्तव्या 'प्रमत्तयोगात ' प्राणव्यपरोपणं हिंसा' इति वचनात् ( गा० ३९३२ बृत्तिः ) ए बृहत्कल्पनी वृत्ति वचनई अप्रमत्तनई द्रव्यथी हिंसा ते अहिंसा ज जणाई छइं ॥ ७६ ॥ ( ७७ ) बृहत्कल्पनी भाष्यवृत्तिमां वस्त्रेछेदनादि व्यापार करतां जीवहिंसा हुई, जे माटई जिहां ताइं जीव चालई हालई तिहां ताई आरंभ हुई एह भगवती सूत्रमां कहिउं छई एहवुं प्रेरकई कहिउ ते ऊपरि समाधान करतां आचार्यहं ते भगवती सूत्रना आलावानो अर्थ भिन्न न कहिओ केवल इमज कहिउं जे आज्ञाशुद्धनइं द्रव्यथी हिंसा ते हिंसामां ज न गणिदं यतः " यदेवं 'योगवन्त" - वस्त्र च्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे तन्निश्चीयते सम्यक्सिद्धान्तमजानत एवं प्रलापः । नहि सिद्धान्त योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यत, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावादित्यादि" [गा० ३९९२ वृत्तिः ] तथाऽत्र चाद्यभंगे हिंसायां व्याप्रियमाणकाययोगोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्त इत्यादि" [गा० ३९३४ वृत्तिः ] एई करी जे इम कहइ छइ केवलीना योगथी द्रव्यंहिंसा १. तत्वार्थं ० ० ७, सू० ।
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy