________________
उपदेशतरंगिणी. विशेषशोन्नां लन्नते यथोक्ते
नोद्यापनेनैव तथा तपोऽपि ॥१॥ अर्थ- वृक्ष जेम दोहद पूरवाथी, शरीर जेम उत्तम रसवालां जोजनश्री, तेम यथोक्त उजमणाथी तप पण विशेष शोला पामे बे.
लक्ष्मीः कृतार्था सफलं तपोऽपि, __ध्यानं सदोच्चैर्जिनबोधिलान्नः ॥ . जिनस्य नतिर्जिनशासनश्री
गुणाःस्युरुद्यापनतो नराणाम् ॥ १॥ अर्थ- उजमणुं करवाथी माणसोनी लक्ष्मी कृतार्थ थाय ने, तप सफल थाय , उत्तम ध्यान थाय , समकीतनी प्राप्ति थाय , प्रनुनी जक्ति थाय ने, तथा जिनशासननी शोना थाय बे, इत्यादि गुणो प्राप्त थाय बे. __ एवं विचारीने पुण्यना अर्थी माणसोए हमेशां उजमणुं करवामां प्रयत्न करवो. हवे जावनानो उपदेश कहे.
झेयान्यंगानि दानादी-ज्येव धर्मनरेशिनुः ॥ - तस्य तेष्वधुना जीवो, नावनामा निगद्यते ॥१॥
अर्थ- धर्मरूपी राजानां दान आदिक अंगो जाणवां अने तेउमा लावनारूपी जीव बे.
दानं तपस्तथा शीलं, नृणां लावेन वृर्जितम् ॥ . अर्थहानिदुधापीडा, कायक्लेशश्च केवलम् ॥ १॥ अर्थ- नावनाविनाना. माणसोनां, दान, तप, अने शील फक्त (अनुक्रमे) धननी हानीरूप, ठुधानी पीमारूप, तथा शरीरना कष्टरूपज ले. चिरादेकेन दानादि-क्लेशैः पुण्यं यदर्जितम् ॥ तस्यानुमोदनानावात, कणादन्यस्तदर्जयेत् ॥ १॥