________________
७ . उपदेशतरंगिणी. नाहं स्वर्गफलोपन्नोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणन्नदणेन सततं साधो न युक्तं तव ॥ स्वर्ग यांति यदि त्वया विनिहता यागे ध्रुवं माणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः॥१॥ · अर्थ-हे राजन् !मने स्वर्गफलना उपजोगनी तृष्णा नथी, तेम में तमारी पासे कंई याचना करी नथी; तेम ढुंतृणनदणथी संतुष्ट थयो व. माटे तमारे मने मारवो उचित नथी, वली कदाच तमोए यझमां मारेला प्राणी जो स्वर्गमां जता होय, तो तमो तमारा मातपिता तथा पुत्रो अने बांधवोनो यज्ञ केम करता नथी ? १
ते सांजली क्रोधायमान श्रएला लोजराजाए धनपालनी आंखो कहाडी लेवाने श्वयु. धनपाल पंमिते पण चेष्टाथी राजानो ते विचार जाणी लीधो. पठी चालतां अकां ज्यारे ते दरवाजामां आव्या, त्यारे कोश्क डोशीने मस्तक धुणावती तेजेए दीनी, तथा तेनीपासे एक मुग्ध होकरी पण उनी हती. ते जोश राजाए धनपालने तेनुं कारण पूज्यं. त्यारे धनपाल कविए कह्यु के, हे स्वामी ! था मोशीने ते मुग्धबालिका नीचेप्रमाणे पूरे ने, अने तेनो ते मोशी निषेध करे बे. किं नंदी किं मुरारिः किमुत
सुरपतिः किं जलः किं कुबेरः किं वा विद्याधरोऽसौ किम
रतिरमणः किं विधुः किं विधाता ॥ नायं नायं न चायं न खलु
न हि न वा नापि नासौ न चैष क्रीडां कर्तुं प्रवृत्तः स्वयमिह । हि हले नूपतिन्नोंजदेवः ॥१॥