________________
उपदेशतरंगिणी. कना उपप्रवने हरे , वली जे निर्लजताना नावनो नाश करे बे, वली जे वस्त्रने देवो पण प्रासादपर रहेली ध्वजाना मिषधी मस्तके धरे , एवं पवित्र वस्त्र पुण्यशाली गुरुने आपq.
पतगृहादिकं पात्रं, देयं योग्यं सुसाधवे ॥
संसारसागरोतार-हेतवे धातुवर्जितम् ॥१॥ अर्थ- संसाररूपी समुश्री तरवामाटे धातुविनानुं योग्य पात्र उत्तम साधुने समर्पण करवं.
पट्टकूलादिवासांसि, स्वर्णादितिलकानि च ॥
साधर्मिकाणां सम्यक्त्व-शुद्ध्यै देयानि नावतः॥ अर्थ- सम्यक्त्वनी शुधिमाटे साधर्मिक लोकोने लावधी पट्टकूदादिक वस्त्रो तथा स्वर्णादिकना तिलको देवां. कर्वा ने के,
साहमियंमि पते, घरंगणे जस्स हुइ नेहो ॥ जिणसासणन्नणियमिणं, सम्मते तस्स संदेहो ? अर्थ- घेरने आंगणे स्वामीलाइ आव्या उतां पण, तेनापर जेने स्नेह थतो नथी, तेना सम्यक्त्वमां संदेह ने, एम जिनागमोमां कहेलुं बे.
रुप्यस्वर्णादिकैष्टंकैः, क्रमुकैः शुन्नन्नावतः ॥ नागवबीदलैर्देयं, तांबूलं श्रावकैः सदा ॥१॥ अर्थ- श्रावकोए हमेशां शुल लावधी रूपाना तथा सुवर्णना सिक्कासहित, सोपारीसाथे नागरवसीना पानोनुं तांबूल आपq.
एवी रीतना प्रकारोथी विवेकी माणसोए संघनी पूजा करवी. यः ससारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यं तीर्थ कथयति पावनतया येनास्ति नान्यः समः॥ .