SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ॥ मूलम् : (२७) परिभाविए साहुधम्मे, जहोदियगुणे जएज्जा सम्ममेयं पडिवज्जित्तए अपरोवतावं । परोवतावों हि तप्पडिवत्तिविग्घो । अणुपाओ खु एसो। न खलु अकुसलारंभओ हियं । अप्पडिबद्धे कर्हिचि पडिबोहेज्जा अम्मापियरे । उभयलोगसफलं जीवियं सपुदायकडा कम्मा समुदायफल ति । एवं सुदीहो अविओगो । अण्णहा एगरुक्खनिवासि सउणतुल्लमेयं । उद्दामो मच्चू पच्चासण्णो य । दुल्लहं मणुयत्तं समुद्दपडियरयणलाभतुल्लं । अइप्पभूया अन्ने भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजोग्गा सुद्धधम्मस्स । जोग्गं च एयं पोयभूयं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं संवरटुइयछिद्दं नाणकण्णधारं तवएसा जीवाणं। जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिट्ठसंपजोगो, न खुहा, न पिवासा, न अन्नो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहियं संतं सिवं अव्वाबाहं ति । छाया : (२७) परिभाविते साधुधर्मे यथोदितगुणो यतेत सम्यगमुं प्रतिपत्तुं अपरो पतापम् । परोपतापो हि तत्प्रतिपत्तिविघ्नः, अनुपाय एवैष, न खल्वकुशलारम्भतो श्री पञ्चसूत्रम् ८०
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy