SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ परमगुणयुक्तार्हदादिसामर्थ्यतः । अचिन्त्यशक्तियुक्ता हि ते भगवन्तो वीतरागाः सर्वज्ञाः परमकल्याणा: परमकल्याणहेतवः सत्त्वानाम् । मूढश्चास्मि पापोऽनादिमोहवासितः, अनभिज्ञो भावतः हिताहितयोरभिज्ञः स्याम्, अहितनिवृत्तः स्याम्. हितप्रवृत्तः स्याम्, आराधक: स्यामुचितप्रतिपत्त्या सर्वसत्त्वानां स्वहितमिति । इच्छामि सुकृतम्, इच्छामि सुकृतम्, इच्छामि सुकृतम् ।। शब्दार्थ : मे = મારી આ ઉપર કહી તે अणुमोअणा = અનુમોદના सम्मं = સમ્યફ - સારી રીતે विहिपुव्विआ = सूत्रमा डेली विधिपूर्व सम्म = સમ્યફ કર્મના વિનાશ વડે सुद्धासया = शुद्ध माशयवाणी थामो सम्मपडिवत्तिरुवा = सभ्यठिया३५ - ७२वा३५. संसार થાઓ श्री पञ्चसूत्रम् एसा =
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy