________________
सरणमुवगओ अ एएसि गरिहामि दुक्कडं शरणमुपगतश्चैतेषां गर्हे दुष्कृतम् ॥
शब्दार्थ :
अ =
एएसि
सरणं
उवगओ
दुक्कडं गरिहामि
=
=
=
=
=
તથા
આ અરિહંતાદિકના
શરણને
પામેલો હું દુષ્કૃતની નિંદા કરું છું
ભાવાર્થ : આ રીતે ઉપર પ્રમાણે અરિહંતાદિક ચારનું શરણ કર્યા પછી દુષ્કૃતની નિંદા કરું છુ.
मूलम् : (८) जण्णं अरहंतेसु वा, सिद्धेसु वा, आयरिसु वा, उवज्झाएसु वा, साहुसु वा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु, पूयणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधूसुवा, मित्तेसुवा, उवयारीसु वा, ओहेण वा जीवेसु, मग्गट्ठिएसु, अमग्गट्ठिएसु, मग्गसाहणेसु, अमग्गसाहणेसु, जं किंचि वितहमायरियं, अणायरियव्वं अणिच्छियव्वं पावं सूत्रम् - १
१५