________________
पावाणुबंधि सुहुमं वा बायरं वा मणेण वा वायाए वा कारण वाकयं वा कारावियं वा अणुमोइयं वा रागेण वा दोसेण वा मोहेण वा, एत्थं वा जम्मे जम्मंतरेसु वा, गरहियमेयं दुक्कडमेयं उज्झियव्वमेयं वियाणियं मए कल्लाणमित्त गुरुभगवंतवयणाओ, एवमेयं ति रोइयं सद्धाए, अरहंत - सिद्धसमक्खं गरहामि अहमिणं दुक्कडमेयं उज्झियव्वमेयं । एत्थ मिच्छामि दुक्कडं, मिच्छामि दुक्कडं, मिच्छामि दुक्कडं ॥
छाया : (८) यत् णं अर्हत्सु वा सिद्धेषु वाऽऽचार्येषु वा उपाध्यायेषु वा साधुषु वा साध्वीषु वाऽन्येषु वा धर्मस्थानेषु वा माननीयेषु पूजनीयेषु तथा मातृषु वा पितृषु वा बन्धुषु वा मित्रेषु वा उपकारिषु वा, ओघेन वा जीवेषु मार्गस्थितेषु, अमार्गस्थितेषु, मार्गसाधनेषु अमार्गसाधनेषु यत् किञ्चित् वितथमाचरितं, अनाचरितव्यं, अनेष्टव्यं पापं पापानुबन्धि सूक्ष्मं वा बादरं वा, मनसा वा वाचा वा कायेन वा, कृतं वा कारितं वा अनुमोदितं वा, रागेण वा द्वेषेण वा मोहेन वा, अत्र वा जन्मनि जन्मान्तरेषु वा गर्हितमेतत् दुष्कृतमेतत् उज्झितव्यमेतत् विज्ञातं मया कल्याणमित्रगुरु भगवद्वचनात् एवमेतदिति रोचितं श्रद्धया अर्हत्सिद्धसमक्षं गर्हेऽहमिदं दुष्कृतमेतत् उज्झितव्यमेतत् । अत्र मिथ्या मे दुष्कृतं, मिथ्या मे दुष्कृतं, मिथ्या मे दुष्कृतम् ।।
श्री पञ्चसूत्रम
१६