________________
(१) इति पूजायाः प्रस्तावः ॥ सिंदूरप्रकराख्यस्य, व्याख्ययां दर्षकीर्त्तिना ॥ सूरिणा विहितायां तु, पूजायाः प्रक्रमोऽ जनि ॥ १॥ इति जिनवर प्रक्रमः॥ ___टीकाः- पुनः श्रीजिननावपूजायाः माहात्म्यमाह ॥ यः पुरुषः पुष्पैः कृत्वा जिनं श्रीवीतरागं श्रर्चेति पूजयति स पुरुषः स्मितसुरस्त्रीलोचनैः अर्च्यते पूज्यते। स्मितानि विकसितानि यानि सुरस्त्रीणां देवांगनानां लोचनानि नेत्राणि तैः। देवलोके देवत्वेनोत्पन्नः स देवांगनानिर्विकसितनेत्रैः अर्च्यते पूज्यते। सरागं अवलोक्यते इत्यर्थः । पुनर्यः पुमान् एकशः एकवारं श्रीजिनं वंदति स अहर्निशं दिवारात्रौ त्रिजगता त्रिजुवनेन वंद्यते । यो जिनं वंदति स त्रिजग;यो नवतीत्यर्थः । पुनर्यः पुमान् तं श्रीजिनं स्तौति वर्णयति स पुमान् परत्र परलोके वृत्रदमनस्तोमेन वृत्रदमनानां इंसाणां स्तोमेन समूहेन स्तूयते । गुणस्तुत्या कृत्वा वर्ण्यते । पुनर्यस्तं श्रीजिनं ध्यायति पिंमस्थपदस्थरूपस्थरूपातीतनेदैर्हृदये ध्यानगोचरं करोति स पुमान् योगिनिर्योगीश्वरैर्महामुनिनिया॑यते ध्यानगोचरः क्रियते। कथंनूतः सः। कृप्तकर्म निधनः कृतं रचितं कृतं श्रष्टानां