SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (५) ग्यधैर्योदार्यचातुर्यादिगुणानां श्रावलिः श्रेणिः स्वैरं स्वेछया विलसति श्रागत्य विलासं करोति तिष्ठतीत्यर्थः । पुनः संसारः सुतरः सुखेन तीर्यते इति सुतरः सुखेन तरीतुं शक्यो नवति । पुनः शिवं मोकः अंजसा शीघ्रं तस्य करतलकोडे इस्ततलमध्ये बुरुति हस्तगोचरो नवतीत्यर्थः ॥ अतोनावाईतः उत्पन्नकेवलझानाश्चतस्त्रिंशदतिशयैर्विराजमानाः समवसरणस्थाः इति ॥ यतः॥ उसरणमवसिरित्ता, चउत्तीसं श्र सए निसेवित्ता ॥ धम्मकहं च कहं. ता, अरिहंता हुँतु मे सरणं ॥९॥ इति वचनात् ॥ नो जव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय अईतां जावपूजा कार्या। कुर्वतांच यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमालाविस्तरंतु॥१०॥ ___ नाषाकाव्यः-वृत्त उपर प्रमाणे ॥ देवलोक ताको घर अंगन, राजरीछि सेवे तस पाश् ॥ ताके तन सोनाग आदि गुन, केलि विलास करें नित श्राश् ॥ सो नर तुरत तरै नवसागर, निरमल होश मोक्षपद पाइ॥ दरव नाव विधि सहित बनारसि, जो जिनवर प्रजै मन ला॥१०॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy