________________
(४) सौजाग्य, धैर्य औदार्यादि (गुणावलिः के० ) गुणोनी पंक्ति, ते ( स्वैरं के० ) पोतानी श्वायें (वि. खसति के०) श्रावीने विलास करे . अर्थात् रहे . वली (संसारः के०) संसार ते ( सुतरः के) सुखें करीने तरवाने शक्य थाय . वली (शिवं के) मोदा, ते (अंजसा के०) अनायासें करी शीघ्र, ते पुरुषना ( करतलकोडे के० ) हस्ततलमध्ये (बुहति के०) हस्तगोचर थाय . माटे हे जव्यजनो! एम जाणीने मनने विषे विवेक लावीने जिनप्रजुनी जावपूजा करो ते पूजा करनारने जे पुण्य ॥ इत्यादि पूर्ववत् जाणवू ॥ १० ॥
टीकाः-पुनः श्रीजिनस्य नावपूजायाः फलमाह ॥स्वर्गस्तस्येति॥ यो जनः श्रमानरजाजनं सन् श्रझारुचिः तस्या नरः प्रचुरता तस्य नाजनं स्वानं नाजनशब्दस्याजदविंगत्वान्नपुंसकत्वं शुजनावनायुक्तः सन् जिनपतेः श्रीवीतरागस्य जावपूजां विधत्ते करोति तस्य जनस्य खर्गो देवलोको गृहांगणं गृहस्यांगणवनिकटो जवति । पुनः शुजा मनोहरा साम्राज्यलक्ष्मीः राज्यशकिस्तस्य सहचरी सार्थवर्तिनी जवति। पुनर्वपुर्वेश्मनि वपुरेव शरीरमेव वेश्म गृहं तस्मिन् सौजा.
-
-
-
-
-