SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (७५) लितो वाहितो व्याकुलीकृतः सन् अपारे अनंते संसारे कथमपि महता कष्टेन नृनवं मनुष्यजन्म समासाद्य प्राप्य धर्मं न कुर्यात् न करोति । सः पु मान् पारावारे समुढे ब्रुडन् निमऊन प्रवरं उत्तम प्रवहणं पोतं अपहाय त्यक्त्वा तरणार्थ उपलं पाषाणं उपलब्धं गृहीतुं प्रयतते यत्नं करोति उद्यम करोति ॥ कथंनूतः सः। मूर्खाणां मुख्यः मूर्खेषु वृकमूर्खः । अत्र संसारः समुजः । धर्मः प्रवहणं । विषयाः पाषाणसदृशा इत्युपनयः ॥ जो नव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय संसारसमुखतारकः श्रीधर्मएव आराध्यः। आराधयतां च सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमागालक्यमाला विस्तरंतु ॥७॥ नाषाकाव्यः- सोरगे ॥ ज्यौं जल बूडत कोश, तजि वादन पाहन गहैं ॥ त्यौं नर मूरख होइ, धरम मि सेवत विषय ॥ ७॥ हवे या ग्रंथमा जेटलां उपदेशनां छारो कहेवानां ते उपदेश छारें करी सर्व छारो कहे जे. ॥ शार्दूलविक्रीडितटत्तत्रयम् ॥ नक्तिं तीर्थकरे गुरौ जिनमते संघे च हिंसानृतं, स्तेया
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy