________________
(७६) ब्रह्मपरिग्रहाद्युपरमं क्रोधायरीणां जयम् ॥ सौजन्यं गुणिसंगमिडियदमं दानं तपोन्नावनां, वैराग्यं च कुरुष्व निर्टतिपदे यद्यस्ति गंतुं मनः ॥७॥ . अर्थः-हे जव्यप्राणीयो ! ( यदि के ) जो तमारूं ( निवृतिपदे के०) मोदपदने विषे (गंतुं के०) जावानुं (मनः के०) मन ( अस्ति के० ) , तो तमें १ ( तीर्थकरे के० ) तीर्थकरने विषे एटले श्रीवीतरागने विषे ( जक्तिं के० ) गुणोत्कीर्तनरूप नावपूजाने ( कुरुष्व के० ) करो. वली २ ( गुरौ के०) धर्मोपदेशक गुरुने विषे नक्तिने करो. नक्ति अने कुरुष्व ए बे पदो, सर्वत्र योजवां. वली ३ (जिनमते के० ) श्री जिनशासनने विषे जक्तिने करो वली ४ ( संघे के० ) चतुर्विध श्रीसंघने विषे नक्तिने करो. ( च के०) तथा ५ ( हिंसा के०) जीववध प्राणातिपात, ६ (अनृतं के०) यसत्य ते मृषावाद तेने तथा ७ ( स्तेय के०) श्रदत्तादान एटले परवस्तुनुं ग्रहण करवं. ७ (अब्रह्म के०) स्त्रीसेवा, मैथुन, तथा ए (परिग्रहादि के०) धन धान्यादि