________________
(३५७) त्यारेंज मोह देनारी थाय. (च के०) तथा (करपदम विद्या के०) इंजियदमननी विद्या पण त्यारेंज मोक्षदायक थाय. अर्थात् ज्यारे हृदयने विषे वैराग्य उत्पन्न थाय, त्यारेंज पूर्वोक्त सर्ववानां थाय. ते वैराग्य केहेवो ? तो के (रागःक्षपण निपुणः के०) क्रूर एवो जे अपराध तेने रुपण एटले टालवामां निपुण डे डाह्यो एटले ॥ १॥ ____टीकाः-पुनराह ॥ नमस्येति ॥चेद्यदि अंतश्चित्ते विरागो वैराग्यमेव स्फुरति वर्त्तते तदा देवानां न. मस्या नमस्करणं शिवदा मोक्षदायिनी मोक्षदायकी स्यात् । पुनः शुनगुरोश्चरणवरिवस्या चरणयोः सेवा तदा शिवदा स्यात् । पुनरत्यंतश्रमपदं दृशी तपस्या तपस्तदैव शिवदा स्यात् । पुनः गुणवतां ज्ञानादिगुणयुक्तानां उपास्या सेवापि तदैव शिवदा स्यात् । पुनररण्ये वने निषद्या स्थितिस्तदैव शिवदा स्यात् । पुनः करणदम विद्या इंज्यिदमन विधिरपि तदेव शिवदः स्यात् । यदि अंतर्मध्ये वैराग्यं नवति। कथंभूतो विरागः ? क्रूरागदपणनिपुणः क्रूरं घोरं आगोऽपराधस्तस्य दपणे दपणकरणे निपुणश्चतुरःए। नाषाकाव्यः-कवित्त मात्रा० ॥ कीनी तिने सु