________________
(३५७)
वली पण कहे . शिखरिणीदत्तम् ॥ नमस्या देवानां चरणवरिवस्याशुनगुरो, स्तपस्या निःसीमक्रमपदमुपास्या गुणवताम् ॥ निषद्यारण्ये स्यात् . करणदमविद्या च शिवदा, विरागः क्रूरागः दपणनिपुणोंऽतः स्फुरति चेत् ॥ ॥
अर्थः-(चेत् के० ) जो (अंतः के०) हृदयने विषे ( विरागः के० ) वैराग्य, ( स्फुरति के० ) स्फुरे बे, तोज (देवानां के० ) अरिहंतादि देव तेने करेलो (नमस्या के०) नमस्कार ते पण ( शिवदा के ) मोक्ष देनारो (स्यात् के० ) थाय. तथा (शुजगुरोः के० ) सारा गुरुनी (चरणवरिवस्या के०) चरणसेवा ते पण त्यारेंज मोददायी थाय, तथा (निःसीमक्रमपदं के ) अत्यंत श्रमनुं स्थानक एQ (तपस्या के ) तप पण त्यारेंज मोक्षदायी थाय बे. तथा ( गुणवतां के०) ज्ञानादिक गुणें करी युक्त एवा जननी ( उपास्या के०) सेवा ते पण त्यारेंज मोद देनारी थाय. तथा (अरण्ये के०) वनने विषे ( निषद्या के०) स्थिति एटले रहेQ ते पण