________________
(३५६) वली जेम ( अर्कबिंब के०) सूर्यबिंब ( तिमिरमंडलं के) अंधकारना मंडलने नाश पमाडे बे. वली जेम ( वजं के०) वज्र ( महीध्रनिवहं के०) पर्वतसमूहने नाश पमाडे . ( तथा के० ) तेम (समयं के०) समग्र एवं ( कर्म के०) कर्म तेने (एकमपि के०) एक एवं पण ( वैराग्यं के० ) वैराग्य जे वे ते नाश पमाडे जे ॥ ए॥ । टीकाः-पुनराह ॥ चंडानिलेति ॥ यथा चंडानिलस्फुरितं प्रचंडवायुस्फूर्जितं अब्दचयं मेघघटां अंतं विनाशं नयते प्रापयति । पुनर्यथा दावाचिर्दावा निर्वृक्षसमूहं अंतं प्रापयति पुनर्यथा अर्कबिंबं सूर्यबिंब तिमिरमंडलं अंधकारसमूहं अंतं नयते । पुनर्यथा वजं इंसायुधं महीध्रनिवहं पर्वतसमूह अंतं विनाशं नयते प्रापयति । तथा एकमपि वैराग्यमेव समग्रं कर्म अंतं नयते ॥ ए॥ . लाषाकाव्यः-श्रानानकचंद ॥ ज्यौं समीर गंजीर, घनाघन बय करै ॥ वज्र विनासै शिखर, दि. वाकर तम हरै ॥ ज्यौं दव पावक पूर, दहै वनकुंज कों ॥ त्यौं नंजै वैराग्य कर्मके पुंजकों ॥ ए॥