________________
(३७) के० ) नीच पुरुषो साथै ( नतिं के ) प्रणामने (आयांति के०) करे . तथा (अगुणात्मनोपि के०) निर्गुण एवा पण ( शत्रोरपि के०) शत्रुनापण (उच्चैः के०) अतिशयें करी ( गुणोत्कीर्तनं के) गुणवर्णनने ( विदधति के ) करे बे. वली ( अकृतस्यापि के ) करेला कार्यने न जाणनारा एवा अकृतज्ञ खामीना पण ( सेवाक्रमे के० ) सेवा करवामां (किंचित् के०) जरा पण (निर्वेदं के०) खेदने ( नविदंति के०) जाणता नथी. एटले वित्तने वांउनारा जनो पूर्वोक्त सर्व काम करे .
टीकाः-धने मोहोत्पादकत्वमाह ॥ नीचस्येति ॥ मनस्विनोमानवंतो ददा अपि मनुष्या वित्तार्थिनो अव्यार्थिनः संतःकिं कष्टं न कुर्वति? अपि तु सर्व कष्ट कुर्वंति । यथा नीचस्यापि नरस्याग्रेचिरं चिरकालं याचन् चटूनि चटुवचनानि प्रियवचनानी रचयंति जल्पंति । पुनींचैनरैः समं नतिं श्रायांति प्रणामं कुर्वति । पुनः शत्रोरपि श्रगुणात्मनोपि निर्गुणस्यापि उच्चैरतिशयेन गुणोत्कीर्तनं गुण वर्णनं विदधति । पुनरकृतज्ञस्याऽपि प्रजोः सेवाक्रमे सेवाकरणे किंचित् स्तोकमपि निवेदं खेदं