SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ (एए) नं के० ) सर्वान्नजनक , वली (अनात्मनीनं के०) आत्मानो थहितकारक , तथा (अनयात्यंतीनं के० ) अन्यायने विषे अत्यंत गामी तथा ( इष्टे के०) इलित वस्तुने विषे (यथाकामीनं के० ) स्वेबायें वर्तनारो बे, तथा ( कुमताध्वनीनं के0 ) कुसितमतरूप जे मार्ग तेने विषे पांथीजनसमान ले तेने जिंत्या शिवाय प्राणी कल्याणनो नजनारोथाय नही ॥७२॥ इति षोडश इंडियदमप्रक्रमः ॥१६॥ ___टीकाः-पुनर्विशेषमाह ॥ धर्मध्वंसेति ॥ अदाणां इंजियाणा उघं समूहं अजयन् श्रवशीकुर्वन् जनः अदेमनाक् अकल्याणजाग् नवति । कथंनूतं अदौघं । धर्मध्वंसे धुरीणः मुख्यस्तं । पुनरज्रमरसस्य सत्यज्ञानस्य आवारीणं आवरणाय समर्थ श्रावारीणस्तं श्राबादकं । पुनः कथंनूतं ? आपदांकष्टानां प्रथायां विस्तारणे अलंकर्मीणः कर्मक्षयस्तं । पुनः किंनूतं ? अशर्मणां अकल्याणानां फुःखानां निर्मिती निर्माणे करणे कलापारीणश्चतुरस्तं। पुनः किंजूतं ? एकांततोनिश्चयेन सर्वानीनःसन्निनदकस्तं । पुनः किंजूतं ? न श्रात्मने हितोऽनात्मनीनः तं श्रात्मनोऽहितं । पुनः किंजूतं ? अनयान्यायेऽत्यंतीनो
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy