SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ( २०४ ) ता ता पुरुषेण । किं श्रेयः किं श्राश्रयणीयः ? नाश्रयणीयः । सः कः ? यो महिमाएव महत्वमेवांजो कमलं तस्मिन् हिमति | हिमश्वाचरति तद्विनाशकत्वात् । पुनर्यो निर्गुणसंगमः उदयएव धन धान्य प्रतापवृद्धिरेवांजोदो मेघस्तत्र चंमा निलति प्र वायुरिवाचरति । पुनर्दया एव श्रारामो वनं - थवा दमाराम इतिपाठे दमएव रामो वनं तत्र द्विरदति द्विरदवद् गजवदाचरति तडुन्मूलकत्वात् । पुनर्यः देममेव कुशलमेव मानृत् गिरिस्तत्र वज्रति वज्रवदाचरति । तच्छेदकत्वात् । पुनर्यः कुमतिरेवाग्निस्तत्र समिंधति । समित् इंधनश्वाचरति । तद्वृद्धिहेतुत्वात् । पुनर्यः नीतिलतासु अन्यायवलिषु कंदति कंदश्वाचरति । तन्मूलभूतत्वात् । ईदृ शो निर्गुण संगमः । श्रेयोवांबता पुरुषेण न श्रेयः नाश्रयणीयः ॥ अत्र गिरिशुकपुष्पशुकयोः कथा ॥ यतः ॥ माताप्येका पिताप्येको, मम तस्य च पक्षिः ॥ श्रहं मुनि निरानीतः, सच नीतो गवाशिनिः ॥ १ ॥ गवाशिनां तु स वचः शृणोति, श्रहं तु राजन् मुनिपुंगवानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्टं, संसर्गजादोषगुणा जवंति ॥ इति वचनात् ॥ २५॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy