________________
(२१) बे,तथा जो (धर्म के०) पुण्यने (समासे वितुं के०) सेववानी श्छा करे बे. वली जो (पापविपाकं के०) अशुनकर्म फलने ( रोडु के०) रोकवानी श्छा करे बे तथा जो ( स्वर्गापवर्गश्रियं के०) देवलोकनी अने मोदनी लक्ष्मीने (आकलयितुं के) अनुजव करवानी श्छा करे ने (तत् के० ) तो ( गुणवतां के० ) गुणवान् पुरुषोना ( संगं के०) संगने (अंगीकुरु के०) अंगीकार कर. अर्थात् गुणिजनना संगथी सर्व प्राप्त थाय जे ॥ ६७ ॥
टीकाः-पुनराह ॥ लब्धं बुद्धिरिति ॥रे चित्त ! चेद्यदि त्वं बुद्धिकलापं बुद्धिसमूहं लब्धं प्रातुं स. मीहसे वांति । तत्तदा गुणवतां गुणिनां संग संसगं अंगीकुरु विधेहि । पुनर्यदि विपदं आपदं अपाकर्तुं दूरीकर्तुं समीहसे । पुनर्यदि पथिन्यायमार्गे विहर्तुं विचरितुं वांसि । पुनः कीर्ति प्राप्तुं वांसि। पुनरसाधुतां असौजन्यं विधुवितुं स्फेट यितुं समीहसे । पुनर्यदि धर्मं पुण्यं समासे वितुं कर्तुं समीहसे। पुनर्यदि पापविपाकं अशुनकर्मफलं रोडं समीहसे। पुनः खर्गापवर्गश्रियं देवलोकमोदलमी आकलयितुं अनुनवितुंसमीहसे। तदा गुणवतां संगं कुरुं ॥६७ ॥