SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ( ण) ( धत्ते के० ) धारण करे जे. वली (मुर्गतिं के) नरकतिर्यग्गतिने ( व्यपोहति के०.) टाले बे. एम गुणोत्तम जननो संग ते अनीष्ट पदार्थने आपे डे माटें उत्तम जननोज संग करवो॥६६॥ ___टीकाः-पुनर्गुणिसंगं वर्णयति ॥ हरतीति ॥ नृ. णां पुंसां गुणैः उत्तमाः गुणोत्तमास्तेषां संगमो नृणां किं किं अजीष्टं वांछितं न जनयति न करोति? अपि तु सर्वमनीष्टं जनयति । गुणोत्तमसंगमः कुमति कुबुकिं हरति दूरीकरोति । पुनर्मोहं अज्ञानं जित्ते विदारयति । पुनर्विवेकितां तत्त्वातत्त्व विज्ञत्वं करोति। रतिं संतोषं वीतरति ददाति । पुनर्नीतिं न्यायं सूते जनयति । पुनर्गुणावलिं गुणश्रेणी तनोति। . पाहांतरे तु विनीततां तनोति' पुनर्यशः कीर्ति प्रथयति विस्तारयति । पुनर्धर्म धत्ते धरति । पुनधुर्गतिं नरकतिर्यग्गतिरूपां व्यपोहति विस्फोटयति। एवं गुणोत्तमसंगमः सर्वमनीष्टं जनयति ॥ ६६ ॥ जाषाकाव्यः-सवैया श्कतीसा ॥ कुमति निकंद होइ महा मोहमंद होश, जगतमें सुजस विवेक जग हियसों ॥ नीतिको दिढाउ हो विनैको बढाउ होश, उपजै उछाह ज्यौं प्रधान पद लियेसों ॥ ध
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy