________________
. (२ ) तिं तनोति गुणावलिम् ( विनीततां )॥प्रथयति यशोधत्ते धर्म व्यपोदति र्गतिम्, जनयति नृणां किं नानीष्टं गुणोत्तमसंगमः॥६६॥
अर्थः-(नृणां के०) मनुष्योने ( गुणोत्तमसंगमः के० ) गुणें करी उत्तम जनोनो संग, (किं के०) शुं (अनीष्टं के ) इडितने ( न जनयति के० ) नथी उत्पन्न करतो ? अर्थात् सर्व अनीष्टने उत्पन्न करेज . हवे ते गुणोत्तमसंग शुंअनीष्ट करे ? ते कहे जे के ( कुमतिं के ) कुबुद्धिने (हरति के) हरे . तथा ( मोहं के० ) अज्ञानने (नित्ते के०) नेदे . वली ( विवेकितां के०) तत्त्वातत्वविज्ञानपणाने (करोति के०) करे . वली (रति के) संतोषने ( वितरति के०) श्रापे . वली (नीति के) न्यायने ( सूते के०)प्रसवे . तथा ( गुणावलिं के० ) गुणश्रेणिने ( तनोति के ) वि. स्तारे . ( नीतिलतां) एवो पाठ होय तो नीतिलताने विस्तारे डे अने (यशः के०) कीर्तिने (प्रथयति के ) विस्तारे . वली (धर्म के० ) धर्मने