________________
( 289 )
संसर्ग विमुच्य त्यक्त्वा कल्याणं श्रेय श्राकांक्षति । श्रसौ विमतिः पुमान् ध्वस्तदयोगत कृपः निर्दयः सन् धर्मं पुण्यं वांति । पुनश्युतनयोगतन्यायः श्रन्यायनाक् सन् यशः कीर्त्ति वांबति । पुनः प्रमत्तः प्रमादी सन् वित्तं धनं वांबति । पुनर्निःप्रज्ञः प्रज्ञारहितः सन् काव्यं कर्तुं वांबति । पुनः शमेन उपशमेन दयया च हीनोरहीतः पुमान् तपो वांबति । पुनरल्पमेधास्तु बुद्धिर्बुद्धिरहितः सन् श्रुतं शास्त्रं पठितुं वांबति । पुनरलोचनो नेत्ररहितः सन् वस्तूनां घटपटादीनां विलोकनं दर्शनं वांति पुनश्चलमनाः चलचित्तः सन्ध्यानं वति । तथा गुणवतां संगं विना कल्याणंन ॥ ६५ ॥
जाषाकाव्यः - सवैया तेइसा ॥ सो करुणा बिनु धर्म विचारत, नयन विना लखिवेकुं उमाहै ॥ सो डुरनीति च जस हेतु, सुधी बिनु श्रागमकों - वगा है || सो हिय सुन्न कवित्त करै, समता बिनु सो तपसों तन दाहै ॥ सो थिरता बिनु ध्यान धरै सह, जो सत संग तजै हित चाहै ॥ ६५ ॥ वली पण गुणीना संगनुं वर्णनकरे बे. दरिणीवृत्तम् ॥ दरति कुमतिं नित्ते मोहं करोति विवेकिताम्, वितरति रतिं सूते नी -