SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ (२४ए) गुणसमूह, ते लोजरूप अग्निमां पडीने बले बे. हवे ते लोजानल कहेवो के ? तो के (निःशेष धर्मवनदाह विज॑नमाणे के० ) समस्त धर्मरूप जे वन तेने बालवे करी विस्तार पामेलो एवो वली (उःखौघजस्म नि के० ) पुःखना समूहरूप जे जस्म जेमां एवो, वली ( विसर्पदकीर्तिधूमे के० ) प्रसरती जे अपकीर्ति ते रूप जे धूम जेमां एवो, वली ( बाढं के० ) अतिशयें करी ( धनेंधनसमागमदीप्यमाने के०) धनरूप जे काष्ठ तेना समागमें दीप्यमान अर्थात् अत्यंत धनरूप इंधने करी जाज्वल्यमान एवो तेमां सर्वे गुणो पतंगनी पेठे बलीजाय जे ॥५॥ टीकाः-पुनराठ॥ निःशेषेति ॥ लोजएवानलोऽग्निस्तस्मिन् लोनानले गुणौघोझानादिगुणानां 1. घः समूहः शलजतां पतंगत्वं लजते । पतंगवज्ज्वलति । कथंनूते लोनानले ? निःशेषं समस्तं यकर्मएव वनं तस्य दाहेन विजूंजमाणः विस्तारं प्राप्नुवन्। तस्मिन् पुनः कथंजूते ? कुःखानां उघः समूह एव जस्म रदा यत्र स तस्मिन् । पुनः कथंजूते ? विसपत् प्रसरत् अपकीर्तिरेव धूमो यस्मात् सः तस्मिन् । पुनः कथंजूते ? बाढं अतिशयेन धनान्येव -
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy