________________
•
(
२४७ )
सद्म के० ) लीलागृह बे, वली ( विवेकशशिनः के० ) पुण्यापुण्यरूप चंद्रमा जे तेने ( खर्चाणुः के० ) राहुसमान बे, वली ( श्रापन्नदी सिंधुः के० ) आपत्ति - रूप नदीयो जे बेतेने धारण करवामां समुद्र बे. अर्थात् पत्तिनुं स्थानक बे वली (कीर्त्तिलताकलापकलन : के० ) की र्त्तिरूप जे वल्ली तेनो जे समूद तेना नाशने विषे हस्तीना बच्चा समान बे ? एवो पूर्वोक्त दुर्गुण युक्त जे लोज तेनो त्याग करवो ॥५८॥
टीका:- पुनराह || मूलमिति ॥ जो जव्या, परानूयतां निराक्रियतां त्यज्यतां । मोहएव श्रज्ञानमेव विषडुमो विषतरुः तस्य मूलं जटारूपं । मूलशब्दस्याऊहलिंगत्वं । पुनः कथंभूतो लोजः ? सुकृतमेव पुण्यमे वांजोराशिः समुद्रस्तस्य शोषणे कुंनोवोऽगस्तिरिव । पुनः क्रोधाग्नेः अरणिः क्रोधएव निस्तस्य अरणिः काष्ठं उत्पत्तिस्थानं । पुनः प्रतापएव तरणि सूर्यस्तस्याच्छादने तोयदो मेघोऽभ्रं । पुनः कलेः कलहस्य कीडासन लीलागृहं । पुन र्विवेकएव पुण्यापुण्य विचारएव शशी चंद्रस्तस्य स्वर्णाणु: रादुः । पुनः श्रापन्नदी सिंधुः श्रापदः कष्टान्येव नद्यस्तासां सिंधुः समुद्रस्तासां स्थानरूपत्वात् । पुनः
*