SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ (२४५) जवशें करी प्राणी सर्व चेष्टा करे बे. माटें लोजनो त्याग करवो ॥५॥ ___टीकाः अथ लोनत्यागोपदेशमाह ॥ यदुर्गामे • ति ॥ धनेन वित्तेनांधिता अंधप्रायकृता धीबुंछिर्येषां ते ईदृशाः पुरुषाः। यत् उग्ाँ विषमां अटवीं अरण्यं अटंति कामंति । पुनर्यत् विकटं विस्तीर्ण देशांतरं कामंति भ्रमंति । पुनर्यत् गहनं पुरवगाहंगाहंते उद्धंघयंति । पुनर्यत् अतनुक्लेशां बहुकष्टसाध्यां कृषि कर्षणं देत्रादि कुर्वते विदधते। पुनर्यत्.कृपणं अदातारं पतिं स्वामिनं सेवंते । पुनर्यत् गजघटानां हस्तिसमूहानां संघेन ःसंचरं गंतुमशक्यं प्रधनं युङ प्रति सप्पैति गति । तत् सर्व लोनस्य विस्फूर्जितं । लोजस्य चेष्टितं जानीहि । लोनवशादेतानि वस्तूनि कुक्ति श्रतःकारणासोजः संत्याज्यएव ॥ ५७ ॥ जाषाकाव्यः-सवैय्या इकतीसा ॥ सहै घोर संकट समुउकी तरंगनिमें, कंपै चित जीतं पंथ गाहै वीज वनमैं ॥ हानै कृषिकर्म जामें शर्मको न लेश कडं, संकलेश रूप व्हैके कूकि मेरै रनमें ॥ तजै निज धामको विराम परदेश धावै, सेवै प्रनु कृपन
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy