________________
(२४५) जवशें करी प्राणी सर्व चेष्टा करे बे. माटें लोजनो त्याग करवो ॥५॥ ___टीकाः अथ लोनत्यागोपदेशमाह ॥ यदुर्गामे • ति ॥ धनेन वित्तेनांधिता अंधप्रायकृता धीबुंछिर्येषां ते ईदृशाः पुरुषाः। यत् उग्ाँ विषमां अटवीं अरण्यं अटंति कामंति । पुनर्यत् विकटं विस्तीर्ण देशांतरं कामंति भ्रमंति । पुनर्यत् गहनं पुरवगाहंगाहंते उद्धंघयंति । पुनर्यत् अतनुक्लेशां बहुकष्टसाध्यां कृषि कर्षणं देत्रादि कुर्वते विदधते। पुनर्यत्.कृपणं अदातारं पतिं स्वामिनं सेवंते । पुनर्यत् गजघटानां हस्तिसमूहानां संघेन ःसंचरं गंतुमशक्यं प्रधनं युङ प्रति सप्पैति गति । तत् सर्व लोनस्य विस्फूर्जितं । लोजस्य चेष्टितं जानीहि । लोनवशादेतानि वस्तूनि कुक्ति श्रतःकारणासोजः संत्याज्यएव ॥ ५७ ॥
जाषाकाव्यः-सवैय्या इकतीसा ॥ सहै घोर संकट समुउकी तरंगनिमें, कंपै चित जीतं पंथ गाहै वीज वनमैं ॥ हानै कृषिकर्म जामें शर्मको न लेश कडं, संकलेश रूप व्हैके कूकि मेरै रनमें ॥ तजै निज धामको विराम परदेश धावै, सेवै प्रनु कृपन