________________
( २३ ) वली पण मायाना दोषो कहे बे. नृपेंश्वज्ञादत्तम् ॥ विधाय मायां विविधैरुपायैः परस्याये वंचनमा चरंति, ते वचयंति त्रिदिवापवर्ग, सुखान्म दामोदसखाः स्वमेव ५४ अर्थ : - ( ये के० ) जे जनो ( विविधैः के० ) अनेक प्रकारना ( उपायैः के० ) उपायोयें करीने ( मायां के० ) कपटने ( विधाय के० ) करीने ( परस्य के० ) बीजा जननुं ( वंचनं के० ) वंचनने एटले अन्य जनोने ठगवानुं ( श्राचरंति के० ) श्राचरण करे बे. ( ते के० ) ते जनो ( महामोह सखाः के० ) महामोह बे सखाइ जेनो एवा बता अर्थात् अज्ञानयुक्त बता, (त्रिदिवापवर्गसुखात् के० ) देवलोक तथा मोक्षसुखकी, ( स्वमेव के० ) पोतेंज पोताना श्रात्माने ( वंचयंति के० ) बेतरे बे ॥२४॥
टीका:- पुनराह || विधायेति ॥ ये जनाः विविधैर्नानाप्रकारैरुपायैर्मायां कपटं विधाय कृत्वा परस्यान्यजनस्य वचनं श्राचरंति कुर्व्वति ते जनाः । महामोहसखाः महदज्ञानयुक्ताः संतः त्रिदिवापवर्गसुखात् देवलोकमोदसुखात् स्वयमेवात्मानमेव वंचयति विप्रतारयति ॥ ५४ ॥