________________
(२३) के०) सहस्र गमे कष्टोनी सहायनूत , माटें मायानो दूरथीज त्याग करवो ॥ ५३॥
टीकाः-श्रथ मायात्यागमाह ॥ कुशलेति ॥ जो जव्यजन ! मायां कपटं दूरतोमुंज त्यज। कथंजूतां मायां ? कुशलस्य देमस्य जनने उत्पादने वंध्यां वंध्यास्त्रीरूपां । पुनः सत्यमेव सूर्यस्तस्याऽस्तमनाय संध्या तां । पुनः किंजूतां ? कुगतिरेव युवतिस्तस्याः वरमाला तां। पुनः 'किंजूतां ? मोहएव मातंगस्तस्य शाला बंधनस्थानं तां । पुनः किंनूतां ? शमएव उपशम एव कमलानि तेषां हिमानी हिमसंहतिः तां। पुनः किंजूतां ? पुर्यशसः अपकीर्तेः राजधानी निवासनगरी तां । पुनः किंजूतां ? व्यसनानां कष्टानां शतानि तेषां सहायो यस्याः सा तां । ईदृशीं मायां दूरतो मुंच ॥ ५३॥
नाषाकाव्यः-रोडकलंद ॥ कुशल जनन कहुं वांऊ, सत्त रवि दरन सांऊथिति ॥ कुगति जुवति उर माल, मोद कुंजर निवास बिति ॥ शमवारिज हि मरासि, पाप संताप सहायिनी ॥ अजस खानि जग जानि, तज हुँ माया फुख दायिनी ॥ ५३॥