________________
(२३४) अर्थः-( यः के०) जे अहंकार, ( अंगनाजां के) प्राणीना ( विनयजीवितं के०) विनयगुणरूप जीवितने (मुष्णाति के०) उजेदन करे . एकेहq विनयजीवित बे? तो के (कृतसमस्तसमीहितार्थसंजीवनं के० ) करघु ने समस्त वांडितार्थ- सं. जीवन जेणे एवं बे. माटें ( तं के०) ते ( जात्या दिमान विषजं के) जाति, लान, कुल, ऐश्वर्य,बल, रूप, तप, श्रुत, तेनो जे अहंकार ते रूप जे विष, तेथकी उत्पन्न थयेला एवा ( विषमं के०) घोर एवा ( विकारं के०) विकारने ( माईवामृतरसेन के०) मृतारूप अमृतरसें करी ( शांति के ) उपशमप्रत्ये ( नयख के०)पमाडो अर्थात् मानने नम्रतारूप रसें करी शांतिप्रत्ये पमाडो ॥ ५५ ॥ इति एकादश मानप्रक्रमः॥ ११ ॥ ___टीका:-नूयश्चाद ॥ मुष्णातीति ॥ योमानोंऽगजाजां प्राणिनां विनय जीवितं विनयगुणरूपं जीवितं मुष्णाति उछिनत्ति । कथंनूतं विनयजीवितं ? कृतसमस्तसमीहितार्थसंजीवनं । कृतं समस्तानां समी हितार्थानां वांछितार्थानां संजीवनं येन तत् । तं जात्यादिमानविषजं जातिलानकुलैश्वर्य बलरूपत