________________
(२३०) जमतो बतो, वली ( विनयनयवीथीं के०) विनयरूप न्यायश्रेणि तेने ( विदलयन् के०) विनाश करतो तो अनर्थने उत्पन्न करे . अर्थात् जेम श्रहंकार मदांध पुरुष उपर कदेली वात करतो तो अनर्थ उत्पन्न करे , तेम मदांध हाथी पण एटली वस्तु उत्पन्न करतो तो अनर्थने करे ने ॥५०॥
टीका:-नूयोऽपि मानदोषानाह ॥ शमालानमिति ॥ मदेन अहंकारेण अंधो गतनावेक्षणो जनः कं कं अनर्थं न जनयति नोत्पादयति ? अपि तुसवं अनर्थ जनयति । क श्व ? हिप श्व । मत्तगज श्व । यथा मदांधो हिपोऽनर्थ उपवं जनयति । किं कुर्वन् ? शमालानं नजन् शमएव उपशम एवालानः गजबंधनस्तंजस्तं जंजन् उन्मूलयन् । पुनः किं कुर्वन् ? विमल मतिनाडी निर्मलबुझिमेव नाडी बंधनरहुं विघट्टयन् त्रोटयन् । पुनः किं कुर्वन् पुर्वाक् पांशूत्करं कुर्वागेव पुर्वचनमेव पांशुधूलिस्तस्याः उत्करं समूहं किरन् विक्षिपन् । पुनः श्रागमएव सिझांतएव शृणिः अकुशस्तं श्रगणयन् । अविचारयन् अवमानयन् । ऊर्ध्या पृथ्व्यां स्वैरं स्वेबया भ्रमन् विचरन् । पुनर्विनयनयवीथीं। विनय