________________
(२२३) टीकाः-यो धर्म मिति ॥ सः कोपः क्रोधः कथं केनोपायेनोचितोयोग्यः स्यात् ? अपि तु न कथमप्युचितः। सः कः ? यः कोपोधर्म श्रेयोदहति नस्मीकरोति । कः कमिव ? दवो दावानलो मुममिव । यथा दावानलोयुमं वृदं दहति । पुनर्योनीति न्यायं उन्मथ्नाति उन्मूलयति । कः कामिव ? दंती हस्ती लतामिव । यथा इस्ती लतामुन्मूलयति । नृणां मनुष्याणां कीर्ति विनाति पीडयति गमयति। कः कामिव ? विधुंतुदो राहुरिंउकलां चं लेखामिव । पुनर्यो रोषः स्वार्थं विघटयति स्फेटयति । कः कमिव ? वायुरंबुदमिव । यथा वायुर्मेघ विघटयति । पुनर्यः। श्रापदं कष्टं उदासयति विस्तारयति । कः कामिव ? धर्मः ग्रीष्मः तृष्णामिव । यथातपे स्तृषां वयति । कथंनूतः कोपः ? कृतः कृपायाः लोपो विनाशो येन सः॥४७॥ सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकीर्तिनिः॥सूरिनिर्विहितायां तु,क्रोधस्य प्रक्रमोऽजनि ॥ १०॥ इति दशम क्रोधप्रक्रमः ॥१॥
नाषाकाव्यः-उप्पयछंद ॥ कोप धर्म धन दहै, अगनि जिम विरख विनासै ॥ कोप सुजस श्रावर, राहु जिम चंद गिरासै ॥ कोप नीति दलमलै, नाग