SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (२०) करे , वली उठेगं के०) उगने (जन यति के०) उत्पन्न करे . वली (अवद्यवचनं के) असत्यवचनने (सूते के०) उत्पन्न करे .वली (कलिं के०) कलहने ( विधत्ते के० ) धारण करे . वली (कीति के ) यशने (कृतति के०) बेदे . वली (. मैतिं के० ) पुष्टबुद्धिने ( वितरति के) विस्तारे . वली (पुण्यो दयं के०) धर्मना उदयने (व्याहंति के ) विनाश करे , वली (कुगतिं के०) नरकतिर्यग्गतिने ( दत्ते के० ) श्रापे . माटें ते क्रोध सजानें त्याग करवा योग्य ॥४७॥ ___टीकाः-पुनःक्रोधस्य दोषमाद॥संतापमिति॥स रोषः क्रोधः सतां सत्पुरुषाणां हातुं त्यक्तुं उचितो योग्योस्ति । कथंनूतः रोषः ? सदोषः अनेक दोषैः सहितः । सः कः ? यो रोषः संतापं चित्तोरेगं तनुते विस्तारयति । पुनर्योरोषो विनयं विनयगुणं निनत्ति विदारयति विनाशयति । पुनर्यः सौहाई मिजनावं उत्सादयति विनाशयति । पुनर्यः उठेगं उ. चाटं जनयति । पुनर्यःश्रवद्यवचनं असत्यवचनं सूते उत्पादयि । पुनर्यः कलिं कलहं विधत्ते करोति । पुनर्योरोषः कीर्तिर्यशः कृतति बिनत्ति । पुनर्योऽर्म
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy