________________
(२०ए) (सध्यानस्य के०) आर्त्तरौअध्याननुं (लीलावनं के०) क्रीडावन ले. वली (व्यादेपस्य के०) व्याकुलपणानो (निधिः के) नंमार .वली (मदस्य के०) अहंका रनो (सचिवः के०) मंत्री बे. वली ( शोकस्य के०) शोक( हेतुः के० ) कारण बे. वली ( कलेः के०) कलह जे जे तेनुं (केलीवेश्म के०) क्रीडागृह बे. मा. टें परिग्रहनो त्याग करवो ॥४३॥ __टीकाः-पुनः परिग्रहदोषमाह ॥ जो नव्याः ! अयं परिग्रहो मूाधिक्यं विविक्तात्मनां विवेकवतां पुंसां परित्दतेः परिहारस्य योग्यः। परिग्रहः कीहशः ? प्रशमस्योपशमस्य प्रत्यर्थी शत्रुः । पुनः अधृ. तेः असंतोषस्य मित्रं सुहृत् । पुन र्मोहस्य मूढस्य मोहनीयकर्मस्यैव विश्रामस्थानं । पुनः पापानां श्रशुनकर्मणां खनिः खानिः । पुनरापदां कष्टानां पदं थास्पदं । पुनरसध्यानस्य श्रातरौप्रध्यानस्य लीलावन कीडावन । पुनव्यादेपस्य व्याकुलत्वस्य निधिर्निधानं । पुनर्मदस्याऽहंकारस्य सचिवो मंत्री। पुनः शोकस्य हेतुः कारणं । पुनः कलेः कलहस्य केलीवेश्म क्रीडगृहमित्यर्थः ॥४३॥ नाषाकाव्यः-वृत्त ऊपरप्रमाणे॥प्रसमको अहित
.१४