________________
(२०) वली पण परिग्रहना दोषो कहे . शार्दूलविक्रीडितत्तत्रयम् ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोदस्य विश्रामन्नुः, पापानां खनिरापदां पदमसध्यानस्य लीलावनम्॥ व्यादेपस्य निधिर्मदस्य सचिवः शोकस्य देतुः कलेः, केलीवेश्म परिग्रहः परिहतेयोग्योविविक्ता त्मनाम् ॥४३ ॥
अर्थः-(विविक्तात्मनां के०) विवेकवान पुरुषोने (परिग्रहः के०) परिग्रह जे , ते (परिहतेः के०) परिहार करवाने ( योग्यः के०) योग्य . अर्थात् विवेकी जनोयें परिग्रहनो त्याग करवो. ते परिग्रह केहवो ? तो के (प्रशमस्य के०) उपशमने (प्र. त्यर्थी के० ) शत्रुसमान ने. वली (अधृतेः के०) असंतोषने (मित्रं के०) मित्र समान . वली (मो. हस्य के० ) मूढनुं एटले मोहनीयकर्मनु ( विश्रामनूः के०) विश्रांति स्थानक एटले मोहने रहेवार्नु विश्रामस्थानक . तथा वली (पापानां के०) श्रशुजकर्मोनी (खनीः के०) खाण . वली (थापा के ) आपत्तियो- ( पदं के०) स्थानक . वली