________________
(१६) नस्तेषां विबुधा देवाः सान्निध्यं श्रध्यासते साहाय्यं कुर्वति । पुनस्तेषां कीर्तिः स्फूर्ति श्यति विस्तारं याति । पुनस्तेषां धर्मो दानादिविधिरुपचयं पोषं याति। पुनस्तेषां श्रघं पापं प्रणश्यति नाशं याति । पुनस्तेषां स्वनिर्वाणसुखानि स्वर्गाऽपवर्गसुखानि संनिदधते समीपमायांति । ये शीलं श्रावित्रते तेषां एतानि नवंति ॥३०॥
नाषाकाव्यंः-रोडकबंद ॥कुल कलंक दल मिटै, पापदल पंक पखारै ॥ दारुन संकट हरै, जगत म. हिमा विस्तारै ॥ सरग मुगति पद रचै, सुकृत संचै करुनारसि ॥ सुर गृन वंदहि चरन, शील गुन कहत बनारसी ॥ ३० ॥ ॥मालिनीटत्तम् ॥ हरति कुलकलंकं पते पापपंकम्, सुकृतमुपचिनोति श्लाध्यतामातनोति।नमयति सुरवर्गदंतिउर्गोपसर्गम्, रचयतिशुचिशीलं स्वर्गमोदौ सलीलम्॥३॥
अर्थः-(शुचिशीलं के०) निर्मल एवं ब्रह्मवत ते (कुलकलंकं के० ) कुल, कलंक जे मलिनता तेने (हरति के०) नाश करे ले. वली (पापपंक के० )