________________
(१५) कल्याणो ( समुखसंति के०) रुडे प्रकारे प्राप्त थाय बे. वली ते पुरुषोने ( विबुधाः के०) देवता (सान्निध्यं के०) संनिधिपणाप्रत्ये ( अध्यासते के० ) प्राप्त थाय बे, एटले तेनी देवता सहाय करे बे. वली ते पुरुषोनी (कीर्तिः के०) कीर्ति ते ( स्फूतिः के) विस्तारने (श्यर्ति के०) पामे बे. वली ते पुरुषोनो ( धर्मः के० ) धर्म ते ( उपचयं के ) पोषणने ( याति के०) पामे . वली ते पुरुषोनुं (अघं के ) पाप ते (प्रणश्यति के ) नाशने पामे . वली ते पुरुषोने ( स्वनिर्वाणसुखानि के०) खर्गमोक्षनां सुखो ( सन्निदधते के) समीप आवे बे. अर्थात् जे शीलने धारण करे , तेमने एटला वानां थाय ॥ ____टीकाः-शीलगुणानाह ॥ व्याघेति ॥ ये नराः शीलं ब्रह्मचर्य श्राबिव्रते धरंति तेषां पुंसां व्याघ्रव्यालजलानलादिविपदः क्षयं यांति व्याघ्रः प्रसिकः । व्यालो पुष्टगजः सर्पोवा । जलं पानीयं । नदी समुशादि । श्रनलो वन्हिस्तेषां विपदः कष्टानि । तैः कृताविपदः दयं ब्रजति दयं यांति । पुनः कल्याणानि श्रेयांसि समुखसंति वृहिं प्राप्नुवंति पु