SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ( १०१ ) ते पुरुषथकी ( विपत् के० ) विपत्तियो ते (डुरं के० ) दूरने विषे ( व्रजति के० ) जाय बे केनी पेठें ? तो के ( अंबरमणेः के० ) सूर्यथकी ( रजनीव के० ) रात्रि जेम नाश पामे बे तेम. अर्थात् जेम रात्रि सूर्य की नाश पामे बे तेम जाणवुं तथा ( तं के० ) ते पुरुषने (त्रिदिव शिवलक्ष्मी: के० ) स्वर्गापवर्गनी लक्ष्मी जे बे, ते ( जजति के० ) सेवे बे. केनी पेठें ? तो के ( विनीतं के० ) नम्रपुरुषने ( विद्येव के० ) विद्याज जेम यावे बे, अर्थात् विद्या जेम विनयसंपन्न पुरुषने प्राप्त थाय बे, तेम स्वर्गापवर्गनी लक्ष्मी पण ते पुरुषने प्राप्त थाय बे ॥ ३४ ॥ टीका:- नूयोप्यऽदत्तादानस्य परमगुणानाद ॥ श्रदत्तमिति ॥ यः पुमान् कृतः सुकृते पुण्येऽनिलाषो येन ईदृशः सन् अदत्तं परकीयं किमपि वस्तु न श्रादत्ते न गृह्णाति तस्मिन् पुंसि शुजश्रेणिः कल्यापरंपरा वसति निवासं करोति । कस्मिन् केव ? कमले कलहंसीव । यथा कमले राजहंसी वसति तथा । पुनस्तस्मात् पुरुषात् विपत् कष्टं दूरं व्रजति दूरे याति कस्मात् केव ? अंबरमणेः सूर्यात् रजनीव । यथा सूर्याद्वात्रिर्दूरे व्रजति तथा । पुनस्त्रिदि
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy