SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ (१७ए) पुरुषप्रत्ये (कीर्तिः के० ) यश ते (अनिसरति के०) श्रावे . तथा वली (तं के०) ते पुरुषने ( जवातिः के ) संसारव्यथा ( मुच्यते के ) मूके बे. ए. टले त्याग करे . तथा ( सुगतिः के०) देवमनु. ष्यरूपगति, ते (तं के) ते पुरुषने ( स्पृदयति के०) स्पृहा करे . एटले वांग करे. तथा ( मु. गतिः के०) नरकतिर्यगादिक गति ( तं के) ते पुरुषने ( नेते के०) नथी जोती. तथा ( विपत् के) आपत्ति ते (तं के० ) ते पुरुषने (परिहरति के० ) त्याग करे . अर्थात् श्रदत्त वस्तुने जे जीव ग्रहण करतो नथी, तेने सर्वसुख प्राप्तथाय ॥३३॥ टीका-अथादत्तादानव्रतमाह ॥ तमनीति ॥ यः पुमान् अदत्तं श्रवितीर्णप्रस्तावात् परवित्तं किंचितस्तु वा न गृह्णाति तं पुरुषं सिद्धिर्मुक्तिरजिलषति वांबति । पुनस्तं समृद्धिश्चक्रित्वादि संपत् वृणीते। तथा कीर्तिर्यशस्तं अजिसरति प्रत्यागछति । जवातिः संसारपीडा तं मुच्यते त्यजति । तथा सुगतिर्देवमनुष्यरूपा तं स्पृहयति वांबति । तथा पुर्गतिर्नरकतिर्यग्रूपातं पुरुषं नेदते न पश्यतिबं विपशापद् तं परिहरति त्यजति॥ तं कं ? यो अदत्तं न गृह्णाति ॥३३॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy