SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ (१७१) त्याग करे बे. ते शा माटें त्याग करे ? तो के ते असत्य वाक्य जे जे ते (अपत्यय के०) श्रविश्वास तेनुं (मूलकारणं के०) मूलकारण बे. वली केहबुं ? तो के (कुवासना के०) माठी वासना जे पापबुद्धि तेनुं (सन के०) घर . वली केहबुं बे? तो के ( समृद्धि के) लक्ष्मी तेने ( वारणं के) वारनारुं . वली केहबुं ? तो के ते (वि. पन्निदानं के० ) कष्टनुं करना5 . वली केहबुं ? तो के ( परवंचनोर्जितं के० ) अन्यजनने उगवामां अति बलवान् .वली केहबुंडे ? तो के(कृतापराधं के०) कस्यो जे अपराध जेणे एवं ले ? ते माटे सुझजनोयें अति निंद्य एवं आसत्य वाक्य बोलवु नहिं ॥३॥ ___टीकाः-पुनरसत्यवचनस्य दोषानाह ॥ असत्यमिति ॥ इति कारणात् कृतितिः पंमितैः असत्यं कूटं विशेषेण वर्जितं परिहृतं । यतोऽसत्यं अप्रत्ययमूलकारणं अविश्वासस्य मूलके हेतुः । पुनः कुवासनायाः पापबुझेः सद्म गृहं । पुनः समृशिवारणं समृझेलदम्याः वारणं निराकरणं । पुनर्विपनिदानं विपदां कष्टानां निदानं कारणं । पुनः परवंचनोर्डितं परेषां वंचने विप्रतारणे ऊतिं बलिष्ठं । पुनः
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy